Skip to main content

Synonyma

bhinna-abhinna rūpa
mající různé podoby — Śrī caitanya-caritāmṛta Madhya 20.308
rūpa-guṇa-aiśvaryera
podob, vlastností a majestátu — Śrī caitanya-caritāmṛta Madhya 9.160
alaukika rūpa
neobyčejná krása — Śrī caitanya-caritāmṛta Madhya 24.43
ananta-rūpa
ó neomezená podobo. — Bg. 11.38
bhagavat-nāma-rūpa-anukīrtanāt
oslavováním transcendentální podoby, jména, vlastností a příslušenství Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 6.8.27-28
rūpa-anupama-kathā
novinky o jeho mladších bratrech, Rūpovi Gosvāmīm a Anupamovi — Śrī caitanya-caritāmṛta Madhya 25.211
rūpa-guṇa-anvitaḥ
s vlastnostmi. — Śrīmad-bhāgavatam 2.5.26-29
rūpa-audārya
nesmírnou krásou a tělesnými rysy — Śrīmad-bhāgavatam 8.8.9
bahu-rūpa-rūpitam
projevený v různých podobách — Śrīmad-bhāgavatam 5.18.31
bahu-rūpa
Bahurūpa — Śrīmad-bhāgavatam 5.20.25
mnoha podobami — Śrī caitanya-caritāmṛta Ādi 1.69-70
bahu rūpa
expanduje se v neomezeném počtu — Śrī caitanya-caritāmṛta Madhya 20.167
baka-rūpa-dhṛk
v těle velké volavky — Śrīmad-bhāgavatam 10.11.48
bhakta-rūpa
v podobě oddaného — Śrī caitanya-caritāmṛta Ādi 1.14, Śrī caitanya-caritāmṛta Ādi 7.6
rūpa-bheda
rozdíly mezi podobami — Śrīmad-bhāgavatam 3.29.30
změny podob — Śrīmad-bhāgavatam 3.29.37
rūpa-bhedam
mraky — Śrīmad-bhāgavatam 4.1.56
přijímá různé podoby — Śrīmad-bhāgavatam 5.11.5
rozdíl v podobě — Śrī caitanya-caritāmṛta Madhya 9.156
bhrātṛ-rūpa dāsa
služebníci jako mladší bratři — Śrī caitanya-caritāmṛta Antya 6.196
catur-bhuja-rūpa
čtyřrukou podobu — Śrī caitanya-caritāmṛta Madhya 6.203
rūpa-gosāñi-bhṛtya
služebník Śrīly Rūpy Gosvāmīho. — Śrī caitanya-caritāmṛta Antya 19.101
brahmā-rūpa dhari'
když přijme podobu Pána Brahmy. — Śrī caitanya-caritāmṛta Madhya 20.303
śrī-rūpa-caraṇa
lotosové nohy Rūpy Gosvāmīho. — Śrī caitanya-caritāmṛta Ādi 5.210
cit-ānanda-rūpa
transcendentálně blažené. — Śrī caitanya-caritāmṛta Madhya 17.131
sat-cit-rūpa-guṇa
tyto vlastnosti jsou duchovní a věčné — Śrī caitanya-caritāmṛta Madhya 24.41
dadhi-rūpa
podobu jogurtu — Śrī caitanya-caritāmṛta Madhya 20.309
rūpa dekhi'
při pohledu na krásu — Śrī caitanya-caritāmṛta Ādi 5.183
zahlédnutím podoby — Śrī caitanya-caritāmṛta Madhya 21.104
ṛṣi-rūpa-dharaḥ
přijímající podobu velkých světců, jako je Yājñavalkya — Śrīmad-bhāgavatam 8.14.8
sūda-rūpa-dharaḥ
převlékl se za kuchaře — Śrīmad-bhāgavatam 9.9.20-21
vātyā-rūpa-dharaḥ
jenž se proměnil v mocný větrný vír — Śrīmad-bhāgavatam 10.7.26
pañca-rūpa dhari'
jenž přijímá pět těl — Śrī caitanya-caritāmṛta Ādi 5.8
rudra-rūpa dhari
přijímající podobu Pána Śivy — Śrī caitanya-caritāmṛta Madhya 20.290
dharma-rūpa-dhṛk
přijímající podobu náboženských zásad — Śrīmad-bhāgavatam 2.10.42
kāma-rūpa-dharān
kteří mohli přijmout jakoukoliv podobu podle svého přání — Śrīmad-bhāgavatam 10.4.44
vṛṣa-rūpa-dhṛk
v převleku za býka — Śrīmad-bhāgavatam 1.17.22
rūpa-dhṛk
přijímáním viditelných podob — Śrīmad-bhāgavatam 2.10.36
pati-rūpa-dhṛk
v podobě manžela. — Śrīmad-bhāgavatam 6.18.33-34
rūpa- dhṛk
mající podobu (v původním postavení Gandharvy) — Śrīmad-bhāgavatam 8.4.3-4