Skip to main content

Synonyma

bahu-kṛcchra-adhigatam
vydělané těžkou prací — Śrīmad-bhāgavatam 5.14.2
bahu-amara-drumaiḥ
s četnými nebeskými stromy — Śrīmad-bhāgavatam 3.33.18
bahu-anartha-bhṛt
přinášející mnoho nepříznivých věcí — Śrīmad-bhāgavatam 3.27.25
bahu artha
mnohé významy — Śrī caitanya-caritāmṛta Antya 7.85
bahu-aśobhanam
to, co neodpovídá standardu etikety (kritika vznešeného Pána Śivy) — Śrīmad-bhāgavatam 6.17.10
bahu aṅga-sādhana
vykonávání mnoha způsobů oddané služby. — Śrī caitanya-caritāmṛta Madhya 22.135
bahu-mataḥ
ve velké úctě — Bg. 2.35
bahu-śākhāḥ
s mnoha větvemi — Bg. 2.41
bahu-vidhāḥ
různé druhy — Bg. 4.32
bahu
mnohé — Bg. 11.23, Bg. 11.23, Śrīmad-bhāgavatam 4.5.12, Śrīmad-bhāgavatam 7.5.45, Śrī caitanya-caritāmṛta Ādi 2.43, Śrī caitanya-caritāmṛta Antya 18.96
velké množství — Śrīmad-bhāgavatam 1.15.14, Śrīmad-bhāgavatam 5.9.9-10, Śrī caitanya-caritāmṛta Madhya 4.60, Śrī caitanya-caritāmṛta Madhya 16.98, Śrī caitanya-caritāmṛta Antya 7.69
velice — Śrīmad-bhāgavatam 3.5.17, Śrīmad-bhāgavatam 3.8.4, Śrīmad-bhāgavatam 3.15.19, Śrīmad-bhāgavatam 5.10.6, Śrīmad-bhāgavatam 7.6.19, Śrīmad-bhāgavatam 8.12.16
potěšení — Śrīmad-bhāgavatam 3.12.3
velkými yogīnyŚrīmad-bhāgavatam 3.15.45
velký — Śrīmad-bhāgavatam 3.16.2, Śrīmad-bhāgavatam 3.20.47
mnoho — Śrīmad-bhāgavatam 3.22.19, Śrīmad-bhāgavatam 4.12.14, Śrīmad-bhāgavatam 5.10.8, Śrīmad-bhāgavatam 7.13.37, Śrī caitanya-caritāmṛta Ādi 2.89, Śrī caitanya-caritāmṛta Ādi 4.80, Śrī caitanya-caritāmṛta Ādi 8.16, Śrī caitanya-caritāmṛta Ādi 9.22, Śrī caitanya-caritāmṛta Ādi 16.52, Śrī caitanya-caritāmṛta Madhya 4.145, Śrī caitanya-caritāmṛta Madhya 4.155, Śrī caitanya-caritāmṛta Madhya 5.26, Śrī caitanya-caritāmṛta Madhya 5.59, Śrī caitanya-caritāmṛta Madhya 6.212, Śrī caitanya-caritāmṛta Madhya 7.5, Śrī caitanya-caritāmṛta Madhya 7.33, Śrī caitanya-caritāmṛta Madhya 7.119, Śrī caitanya-caritāmṛta Madhya 7.144-145, Śrī caitanya-caritāmṛta Madhya 8.15, Śrī caitanya-caritāmṛta Madhya 14.141, Śrī caitanya-caritāmṛta Madhya 14.240, Śrī caitanya-caritāmṛta Madhya 16.194, Śrī caitanya-caritāmṛta Madhya 16.198, Śrī caitanya-caritāmṛta Madhya 16.233, Śrī caitanya-caritāmṛta Madhya 17.104, Śrī caitanya-caritāmṛta Madhya 18.160, Śrī caitanya-caritāmṛta Madhya 19.25, Śrī caitanya-caritāmṛta Madhya 22.134, Śrī caitanya-caritāmṛta Madhya 22.135, Śrī caitanya-caritāmṛta Madhya 25.207, Śrī caitanya-caritāmṛta Madhya 25.213, Śrī caitanya-caritāmṛta Antya 3.119, Śrī caitanya-caritāmṛta Antya 4.78, Śrī caitanya-caritāmṛta Antya 4.228, Śrī caitanya-caritāmṛta Antya 7.63
mnoha — Śrīmad-bhāgavatam 3.24.28, Śrī caitanya-caritāmṛta Madhya 2.70, Śrī caitanya-caritāmṛta Madhya 6.145-146, Śrī caitanya-caritāmṛta Antya 6.75
vysoce — Śrīmad-bhāgavatam 3.30.6
mnozí — Śrīmad-bhāgavatam 4.7.39
mnohá — Śrīmad-bhāgavatam 5.2.12
příliš — Śrīmad-bhāgavatam 5.26.30
tolik — Śrīmad-bhāgavatam 9.18.16
hodně — Śrī caitanya-caritāmṛta Ādi 13.116, Śrī caitanya-caritāmṛta Ādi 14.83, Śrī caitanya-caritāmṛta Ādi 16.23, Śrī caitanya-caritāmṛta Ādi 17.291, Śrī caitanya-caritāmṛta Madhya 1.70, Śrī caitanya-caritāmṛta Madhya 4.38, Śrī caitanya-caritāmṛta Madhya 9.347, Śrī caitanya-caritāmṛta Madhya 14.234, Śrī caitanya-caritāmṛta Madhya 15.259, Śrī caitanya-caritāmṛta Madhya 24.262, Śrī caitanya-caritāmṛta Antya 6.245, Śrī caitanya-caritāmṛta Antya 16.16
s mnoha — Śrī caitanya-caritāmṛta Ādi 13.117
různé druhy — Śrī caitanya-caritāmṛta Madhya 4.15, Śrī caitanya-caritāmṛta Madhya 8.4
velkou — Śrī caitanya-caritāmṛta Madhya 4.188, Śrī caitanya-caritāmṛta Madhya 5.7, Śrī caitanya-caritāmṛta Madhya 7.121, Śrī caitanya-caritāmṛta Madhya 7.135, Śrī caitanya-caritāmṛta Madhya 14.115, Śrī caitanya-caritāmṛta Antya 16.68
různé — Śrī caitanya-caritāmṛta Madhya 5.18, Śrī caitanya-caritāmṛta Madhya 5.34, Śrī caitanya-caritāmṛta Madhya 10.16, Śrī caitanya-caritāmṛta Madhya 10.80, Śrī caitanya-caritāmṛta Madhya 14.11
různých — Śrī caitanya-caritāmṛta Madhya 5.125
velké — Śrī caitanya-caritāmṛta Madhya 5.129
s obrovským množstvím — Śrī caitanya-caritāmṛta Madhya 11.181
velmi — Śrī caitanya-caritāmṛta Madhya 19.73, Śrī caitanya-caritāmṛta Antya 7.60, Śrī caitanya-caritāmṛta Antya 10.130
bahu-udaram
mnohá břicha — Bg. 11.23
bahu-daṁṣṭrā
mnohé zuby — Bg. 11.23
bahu-ṛcaḥ
učený — Śrīmad-bhāgavatam 1.4.1
mistr védských manterŚrīmad-bhāgavatam 9.6.45-46
bahu-titham
po mnoho dní — Śrīmad-bhāgavatam 1.16.32-33
velice dlouhou — Śrīmad-bhāgavatam 9.19.11
mnoho dní — Śrīmad-bhāgavatam 10.5.31
po mnoho dnů, na dlouhou dobu — Śrīmad-bhāgavatam 10.12.36
bahu bhāṣyate
bude hodně hovořit — Śrīmad-bhāgavatam 2.7.37