Skip to main content

Synonyma

abhavaḥ api
dokonce i osvobození — Śrīmad-bhāgavatam 5.14.44
api abhūṣayan
přestože byli chlapci ozdobeni svými matkami, zdobili se ještě výše uvedenými předměty. — Śrīmad-bhāgavatam 10.12.4
tat api acyuta-rakṣaṇam
i v tomto případě Ho zachránil Nejvyšší Pán. — Śrīmad-bhāgavatam 10.11.26
adhunā api
ještě nyní — Śrīmad-bhāgavatam 5.17.2
i dnes. — Śrīmad-bhāgavatam 5.24.18
ještě i dnes — Śrīmad-bhāgavatam 9.11.21
ani dodnes — Śrī caitanya-caritāmṛta Madhya 21.13
adhīyānam api
ačkoliv naplno studoval — Śrīmad-bhāgavatam 5.9.5
adya api
až po — Śrīmad-bhāgavatam 4.21.10
dodnes — Śrīmad-bhāgavatam 4.29.42-44, Śrīmad-bhāgavatam 9.7.5-6, Śrīmad-bhāgavatam 9.19.11, Śrīmad-bhāgavatam 10.8.47
do této chvíle — Śrīmad-bhāgavatam 5.8.19
dokonce až do této chvíle — Śrīmad-bhāgavatam 5.13.14
až do okamžiku smrti — Śrīmad-bhāgavatam 5.13.19
dosud — Śrīmad-bhāgavatam 5.14.1, Śrīmad-bhāgavatam 5.17.14, Śrīmad-bhāgavatam 9.14.34
dokonce až dosud — Śrīmad-bhāgavatam 5.14.38
ještě dnes — Śrīmad-bhāgavatam 5.17.3
i dnes — Śrīmad-bhāgavatam 5.24.16
až do dnešního dne — Śrīmad-bhāgavatam 6.5.33
ani dnes — Śrīmad-bhāgavatam 9.8.21
ještě dodnes — Śrīmad-bhāgavatam 9.16.26
adya-api
i dnes — Śrīmad-bhāgavatam 5.7.9
aghaḥ api
i Aghāsura — Śrīmad-bhāgavatam 10.12.38
aham api
dokonce i Já — Śrī caitanya-caritāmṛta Ādi 5.141, Śrī caitanya-caritāmṛta Madhya 20.306
ajñaḥ api
dokonce i hlupák — Śrī caitanya-caritāmṛta Ādi 6.1
dokonce i ten, kdo nemá vůbec žádné poznání — Śrī caitanya-caritāmṛta Madhya 1.1
ajāmilaḥ api
dokonce i Ajāmila (který byl považován za velice hříšného) — Śrīmad-bhāgavatam 6.3.23
dokonce i Ajāmila — Śrīmad-bhāgavatam 6.3.24
amaraiḥ api
dokonce i pro polobohy — Śrīmad-bhāgavatam 8.22.31
amartyasya api
i kdyby to byl polobůh — Śrīmad-bhāgavatam 1.17.15
pīta-amṛtaiḥ api
přestože pili nektar každý den — Śrīmad-bhāgavatam 10.12.13
anabhipretān api
ačkoliv si to Jaḍa Bharata nepřál — Śrīmad-bhāgavatam 5.9.4
anabhiyuktāni api
i když se to jeho synovi nelíbilo — Śrīmad-bhāgavatam 5.9.6
anyat api
i jiné zábavy — Śrīmad-bhāgavatam 10.7.3
ještě jiný provaz — Śrīmad-bhāgavatam 10.9.16
mahitvam anyat api
i jiné vznešené vlastnosti Pána — Śrīmad-bhāgavatam 10.13.15
anye api
a také ostatní — Śrīmad-bhāgavatam 1.15.12
anāthaḥ api
přestože je bez ochránce — Śrīmad-bhāgavatam 7.2.40
api
včetně. — Bg. 1.26
dokonce — Bg. 1.32-35, Bg. 1.37-38, Bg. 2.5, Bg. 2.8, Bg. 2.29, Bg. 3.8, Bg. 3.31, Bg. 4.36, Bg. 5.4, Bg. 5.11, Bg. 6.44, Bg. 7.30, Bg. 9.30, Bg. 18.60, Śrīmad-bhāgavatam 1.6.24, Śrīmad-bhāgavatam 1.9.16, Śrīmad-bhāgavatam 1.18.13, Śrīmad-bhāgavatam 1.19.39, Śrīmad-bhāgavatam 2.3.21, Śrīmad-bhāgavatam 2.8.13, Śrīmad-bhāgavatam 3.16.6, Śrīmad-bhāgavatam 3.16.37, Śrīmad-bhāgavatam 3.17.25, Śrīmad-bhāgavatam 3.28.34, Śrīmad-bhāgavatam 3.28.39, Śrīmad-bhāgavatam 3.28.40, Śrīmad-bhāgavatam 3.30.5, Śrīmad-bhāgavatam 3.33.6, Śrīmad-bhāgavatam 4.2.34, Śrīmad-bhāgavatam 4.3.1, Śrīmad-bhāgavatam 4.6.23, Śrīmad-bhāgavatam 4.6.26, Śrīmad-bhāgavatam 4.8.69, Śrīmad-bhāgavatam 4.9.9, Śrīmad-bhāgavatam 4.9.49, Śrīmad-bhāgavatam 4.12.35, Śrīmad-bhāgavatam 4.12.43, Śrīmad-bhāgavatam 4.14.10, Śrīmad-bhāgavatam 4.16.13, Śrīmad-bhāgavatam 4.16.13, Śrīmad-bhāgavatam 4.18.11, Śrīmad-bhāgavatam 4.19.39, Śrīmad-bhāgavatam 4.20.24, Śrīmad-bhāgavatam 4.20.28, Śrīmad-bhāgavatam 4.24.54, Śrīmad-bhāgavatam 4.24.57, Śrīmad-bhāgavatam 4.29.32, Śrīmad-bhāgavatam 4.31.10, Śrīmad-bhāgavatam 4.31.12, Śrīmad-bhāgavatam 5.1.16, Śrīmad-bhāgavatam 5.1.17, Śrīmad-bhāgavatam 5.3.7, Śrīmad-bhāgavatam 5.5.25, Śrīmad-bhāgavatam 5.6.15, Śrīmad-bhāgavatam 5.9.11, Śrīmad-bhāgavatam 5.14.3, Śrīmad-bhāgavatam 5.16.4, Śrīmad-bhāgavatam 5.23.1, Śrīmad-bhāgavatam 5.24.8, Śrīmad-bhāgavatam 5.24.8, Śrīmad-bhāgavatam 5.26.13, Śrīmad-bhāgavatam 6.2.7, Śrīmad-bhāgavatam 6.2.19, Śrīmad-bhāgavatam 6.2.49, Śrīmad-bhāgavatam 6.5.6-8, Śrīmad-bhāgavatam 6.7.23, Śrīmad-bhāgavatam 6.10.19-22, Śrīmad-bhāgavatam 6.13.8-9, Śrīmad-bhāgavatam 6.13.8-9, Śrīmad-bhāgavatam 6.17.33, Śrīmad-bhāgavatam 6.18.18, Śrīmad-bhāgavatam 6.18.74, Śrīmad-bhāgavatam 6.18.75, Śrīmad-bhāgavatam 6.19.18, Śrīmad-bhāgavatam 7.1.12, Śrīmad-bhāgavatam 7.1.16, Śrīmad-bhāgavatam 7.8.44, Śrīmad-bhāgavatam 7.9.8, Śrīmad-bhāgavatam 7.10.19, Śrīmad-bhāgavatam 7.10.41, Śrīmad-bhāgavatam 7.13.36, Śrīmad-bhāgavatam 7.14.11, Śrīmad-bhāgavatam 7.15.18, Śrīmad-bhāgavatam 8.3.19, Śrīmad-bhāgavatam 8.5.48, Śrīmad-bhāgavatam 9.4.56, Śrīmad-bhāgavatam 9.11.17, Śrīmad-bhāgavatam 10.10.11, Śrīmad-bhāgavatam 10.13.35, Śrīmad-bhāgavatam 10.13.39, Śrīmad-bhāgavatam 10.13.44, Śrīmad-bhāgavatam 10.13.54, Śrīmad-bhāgavatam 10.13.57, Śrī caitanya-caritāmṛta Ādi 2.1, Śrī caitanya-caritāmṛta Ādi 4.1, Śrī caitanya-caritāmṛta Ādi 4.70, Śrī caitanya-caritāmṛta Ādi 4.146, Śrī caitanya-caritāmṛta Ādi 4.163, Śrī caitanya-caritāmṛta Ādi 4.207, Śrī caitanya-caritāmṛta Ādi 5.1, Śrī caitanya-caritāmṛta Ādi 17.293, Śrī caitanya-caritāmṛta Madhya 1.190, Śrī caitanya-caritāmṛta Madhya 8.78, Śrī caitanya-caritāmṛta Madhya 8.161, Śrī caitanya-caritāmṛta Madhya 9.268, Śrī caitanya-caritāmṛta Madhya 9.269, Śrī caitanya-caritāmṛta Madhya 9.270, Śrī caitanya-caritāmṛta Madhya 11.8, Śrī caitanya-caritāmṛta Madhya 11.11, Śrī caitanya-caritāmṛta Madhya 11.11, Śrī caitanya-caritāmṛta Madhya 16.186, Śrī caitanya-caritāmṛta Madhya 18.125, Śrī caitanya-caritāmṛta Madhya 19.150, Śrī caitanya-caritāmṛta Madhya 19.165, Śrī caitanya-caritāmṛta Madhya 19.173, Śrī caitanya-caritāmṛta Madhya 20.182, Śrī caitanya-caritāmṛta Madhya 22.1, Śrī caitanya-caritāmṛta Madhya 22.55, Śrī caitanya-caritāmṛta Madhya 22.85, Śrī caitanya-caritāmṛta Madhya 22.96, Śrī caitanya-caritāmṛta Madhya 22.133, Śrī caitanya-caritāmṛta Madhya 23.27, Śrī caitanya-caritāmṛta Madhya 23.29, Śrī caitanya-caritāmṛta Madhya 23.40, Śrī caitanya-caritāmṛta Madhya 24.190, Śrī caitanya-caritāmṛta Madhya 24.190, Śrī caitanya-caritāmṛta Madhya 24.195, Śrī caitanya-caritāmṛta Madhya 25.83, Śrī caitanya-caritāmṛta Antya 1.128, Śrī caitanya-caritāmṛta Antya 1.138, Śrī caitanya-caritāmṛta Antya 1.169, Śrī caitanya-caritāmṛta Antya 2.119, Śrī caitanya-caritāmṛta Antya 3.56, Śrī caitanya-caritāmṛta Antya 3.62, Śrī caitanya-caritāmṛta Antya 3.189, Śrī caitanya-caritāmṛta Antya 7.1, Śrī caitanya-caritāmṛta Antya 16.140, Śrī caitanya-caritāmṛta Antya 19.105, Nektar pokynů 11, Nektar pokynů 11
i kdyby — Bg. 1.32-35, Śrīmad-bhāgavatam 1.18.5