Skip to main content

Synonyma

kṣut-tṛṭ-arditāḥ
omámeni hladem a žízní. — Śrīmad-bhāgavatam 3.20.20
kṣut tṛṭ bhayam
hlad, žízeň a strach — Śrīmad-bhāgavatam 5.10.10
kṣut
hlad — Śrīmad-bhāgavatam 1.18.29, Śrīmad-bhāgavatam 1.18.46, Śrīmad-bhāgavatam 2.10.17, Śrīmad-bhāgavatam 3.9.8, Śrīmad-bhāgavatam 3.20.19, Śrīmad-bhāgavatam 3.26.40, Śrīmad-bhāgavatam 4.28.37, Śrīmad-bhāgavatam 5.3.12, Śrīmad-bhāgavatam 5.14.27, Śrīmad-bhāgavatam 6.14.25, Śrīmad-bhāgavatam 7.15.43-44, Śrīmad-bhāgavatam 10.1.13
hladem — Śrīmad-bhāgavatam 4.17.9, Śrīmad-bhāgavatam 4.26.11, Śrīmad-bhāgavatam 4.30.14, Śrīmad-bhāgavatam 10.10.16
hladový — Śrīmad-bhāgavatam 4.24.66
od hladu — Śrīmad-bhāgavatam 9.21.13
chuť — Śrī caitanya-caritāmṛta Madhya 8.69
kṣut-tṛḍbhyām
hladem a žízní — Śrīmad-bhāgavatam 3.20.20, Śrīmad-bhāgavatam 5.26.32
s hladem a žízní — Śrīmad-bhāgavatam 3.26.68
pro toho, kdo má velký hlad či žízeň — Śrīmad-bhāgavatam 7.15.20
žízní a hladem — Śrīmad-bhāgavatam 9.21.3-5
kṣut-pipāse
hlad a žízeň — Śrīmad-bhāgavatam 3.26.60
kṣut-tṛṭ
hladem a žízní — Śrīmad-bhāgavatam 3.30.22
hladu a žízně — Śrīmad-bhāgavatam 3.31.4
kṣut-parītānām
trpících hladem — Śrīmad-bhāgavatam 4.17.25
kṣut-parītaḥ
hladový — Śrīmad-bhāgavatam 4.29.30-31
kṣut-pipāsābhyām
hladem a žízní — Śrīmad-bhāgavatam 5.26.14
kṣut-kṣāntaḥ
vyčerpaný hladem — Śrīmad-bhāgavatam 10.11.15