Skip to main content

Sloka 33-34

Texts 33-34

Verš

Text

trasaddasyur itīndro ’ṅga
vidadhe nāma yasya vai
yasmāt trasanti hy udvignā
dasyavo rāvaṇādayaḥ
trasaddasyur itīndro ’ṅga
vidadhe nāma yasya vai
yasmāt trasanti hy udvignā
dasyavo rāvaṇādayaḥ
yauvanāśvo ’tha māndhātā
cakravarty avanīṁ prabhuḥ
sapta-dvīpavatīm ekaḥ
śaśāsācyuta-tejasā
yauvanāśvo ’tha māndhātā
cakravarty avanīṁ prabhuḥ
sapta-dvīpavatīm ekaḥ
śaśāsācyuta-tejasā

Synonyma

Synonyms

trasat-dasyuḥ — jménem Trasaddasyu (“ten, kdo je hrozbou zlodějům a darebákům”); iti — takto; indraḥ — král nebes; aṅga — můj milý králi; vidadhe — dal; nāma — jméno; yasya — jehož; vai — jistě; yasmāt — z něhož; trasanti — mají strach; hi — vskutku; udvignāḥ — zdroje úzkosti; dasyavaḥ — zloději a darebáci; rāvaṇa-ādayaḥ — v čele s velkými Rākṣasy jako Rāvaṇa; yauvanāśvaḥ — syn Yuvanāśvy; atha — tak; māndhātā — zvaný Māndhātā; cakravartī — panovník světa; avanīm — povrch této Země; prabhuḥ — pán; sapta-dvīpa-vatīm — skládající se ze sedmi ostrovů; ekaḥ — sám, jediný; śaśāsa — vládl; acyuta-tejasā — mocný díky milosti Nejvyšší Osobnosti Božství.

trasat-dasyuḥ — of the name Trasaddasyu (“one who threatens thieves and rogues”); iti — thus; indraḥ — the King of heaven; aṅga — my dear King; vidadhe — gave; nāma — the name; yasya — whom; vai — indeed; yasmāt — from whom; trasanti — are afraid; hi — indeed; udvignāḥ — the cause of anxiety; dasyavaḥ — thieves and rogues; rāvaṇa-ādayaḥ — headed by great Rākṣasas like Rāvaṇa; yauvanāśvaḥ — the son of Yuvanāśva; atha — thus; māndhātā — known as Māndhātā; cakravartī — the emperor of the world; avanīm — this surface of the world; prabhuḥ — the master; sapta-dvīpa-vatīm — consisting of seven islands; ekaḥ — one alone; śaśāsa — ruled; acyuta-tejasā — being powerful by the favor of the Supreme Personality of Godhead.

Překlad

Translation

Māndhātā, Yuvanāśvův syn, naháněl strach Rāvaṇovi a dalším zlodějům a darebákům, kteří byli zdrojem úzkosti. Ó králi Parīkṣite, proto byl známý jako Trasaddasyu. Toto jméno mu dal král Indra. Milostí Nejvyšší Osobnosti Božství byl Yuvanāśvův syn tak mocný, že když se stal králem, panoval celému světu složenému ze sedmi ostrovů jako jeho jediný vládce.

Māndhātā, the son of Yuvanāśva, was the cause of fear for Rāvaṇa and other thieves and rogues who caused anxiety. O King Parīkṣit, because they feared him, the son of Yuvanāśva was known as Trasaddasyu. This name was given by King Indra. By the mercy of the Supreme Personality of Godhead, the son of Yuvanāśva was so powerful that when he became emperor he ruled the entire world, consisting of seven islands, without any second ruler.