Skip to main content

Word for Word Index

mama aham iti
“mine” and “I” — ŚB 10.74.5
aham mama iti
based on the conceptions of “I” and “my” — ŚB 10.40.23
aham iti
“I” — ŚB 11.25.6
akrūraḥ iti
“Akrūra” — ŚB 10.39.26
amba tāta iti
“My dear mother, My dear father” — ŚB 10.45.2
iti asau
this body. — ŚB 1.12.10
saḥ asau asau iti
“That’s the one! That’s the one!” — ŚB 10.62.18-19
hataḥ asi iti
now you are killed — ŚB 8.11.30
bahulāśvaḥ iti śrutaḥ
known as Bahulāśva — ŚB 10.86.16
bhadrakālī iti
the name Bhadrakālī — ŚB 10.2.11-12
bhagavān iti
known as Bhagavān — ŚB 1.2.11
as the Supreme Personality of Godhead — CC Madhya 25.132
bhogavatī iti
called Bhogavatī — ŚB 10.70.44
bhūḥ bhuvaḥ svaḥ iti
called Bhūr, Bhuvar and Svar — ŚB 11.24.11
mā bhūt iti
“this should not be” — ŚB 10.45.1
śabda-brahma iti
the sounds of the VedasŚB 3.11.35
brahma iti
known as Brahman — ŚB 1.2.11
as the impersonal Brahman — CC Madhya 25.132
bāḍham iti
accepting, “Yes, sir” — ŚB 3.24.13
bṛhatsenaḥ iti khyātaḥ
known as Bṛhatsena — ŚB 10.83.18
iti-uti dhāya
runs here and there — CC Madhya 4.200
wanders here and there — CC Antya 19.99
durgā iti
the name Durgā — ŚB 10.2.11-12
govinda dāmodara mādhava iti
O Govinda, O Dāmodara, O Mādhava. — ŚB 10.39.31
dṛḍham iti
very firmly — CC Madhya 22.57-58
iti evam
knowing thus — Bg. 14.22-25
in this way — ŚB 3.31.28, ŚB 5.13.24
gaṅgā iti
called Gaṅgā — ŚB 10.70.44
govindaḥ iti
as Govinda — ŚB 10.27.22-23
hā-hā iti
“alas, alas” — ŚB 10.75.39, ŚB 10.77.36
hā hā iti
“Oh, oh!” — ŚB 10.44.38
“alas, alas!” — ŚB 10.59.22
na iti
not this — ŚB 2.2.18, ŚB 2.2.18
iti uktaḥ
thus commanded — ŚB 3.20.28
thus being addressed — ŚB 8.19.28, ŚB 9.3.14, ŚB 9.9.3, ŚB 10.1.35
thus being questioned — ŚB 8.24.4
thus being requested — ŚB 8.24.23
was known as such — ŚB 9.9.40
in this way ordered by mother Yaśodā — ŚB 10.8.36
thus being ordered by him — ŚB 10.8.50