Skip to main content

Synonyma

sapta-dvīpa-adhipatayaḥ
vlastníci sedmi ostrovů — Śrīmad-bhāgavatam 8.19.23
tat-dvīpa-adhipatiḥ
vládce tohoto ostrova — Śrīmad-bhāgavatam 5.20.9
sapta-dvīpa-ambudhi
oceány okolo ostrovů — Śrī caitanya-caritāmṛta Madhya 20.387
jambū-dvīpa
zeměkoule neboli planeta, na níž žijeme — Śrīmad-bhāgavatam 1.12.5
sapta-dvīpa-vatīm
tvořenému sedmi ostrovy — Śrīmad-bhāgavatam 3.21.2
skládající se ze sedmi ostrovů — Śrīmad-bhāgavatam 9.6.33-34
sapta-dvīpa
sedm ostrovů — Śrīmad-bhāgavatam 4.21.12
sedmi ostrovů — Śrīmad-bhāgavatam 5.16.2
sedmi ostrovů (celého světa) — Śrīmad-bhāgavatam 9.23.24
dvīpa
ostrovů — Śrīmad-bhāgavatam 5.1.33
ostrovy — Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.18.32, Śrīmad-bhāgavatam 9.10.52, Śrīmad-bhāgavatam 10.8.37-39
a jiných planetárních soustav — Śrīmad-bhāgavatam 5.26.40
různé planety — Śrīmad-bhāgavatam 6.1.4-5
připomínající ostrov — Śrīmad-bhāgavatam 8.8.41-46
jambū-dvīpa-okasaḥ
obyvatelé Jambūdvīpu — Śrīmad-bhāgavatam 5.2.1
dvīpa-āyāma-samunnāhaḥ
jejíž výška je stejná jako šířka Jambūdvīpu — Śrīmad-bhāgavatam 5.16.7
dvīpa-ākhyā-karaḥ
dávající jméno ostrovu — Śrīmad-bhāgavatam 5.20.2
dvīpa-hūtaye
pro pojmenování ostrova — Śrīmad-bhāgavatam 5.20.8
kuśa-dvīpa
ostrov zvaný Kuśadvīp — Śrīmad-bhāgavatam 5.20.13
tat-dvīpa-ākhyā-karaḥ
dávající ostrovu jeho jméno — Śrīmad-bhāgavatam 5.20.13
tat-dvīpa-patiḥ
vládce toho ostrova — Śrīmad-bhāgavatam 5.20.14
kuśa-dvīpa-okasaḥ
obyvatelé ostrova zvaného Kuśadvīp — Śrīmad-bhāgavatam 5.20.16
dvīpa-nāma
jméno ostrova — Śrīmad-bhāgavatam 5.20.18
tat-dvīpa-madhye
na tomto ostrově — Śrīmad-bhāgavatam 5.20.30
sa-dvīpa
s ostrovy — Śrīmad-bhāgavatam 7.3.5
sapta-dvīpa-vatī
sestávající ze sedmi ostrovů — Śrīmad-bhāgavatam 7.4.16
dvīpa-dāśuṣam
protože Ti mohu dát celý ostrov. — Śrīmad-bhāgavatam 8.19.19
sapta-dvīpa-vara- icchayā
touhou zmocnit se sedmi ostrovů. — Śrīmad-bhāgavatam 8.19.22
sapta-dvīpa-vatī-patiḥ
Māndhātā, který byl králem celého světa složeného ze sedmi ostrovů — Śrīmad-bhāgavatam 9.6.47
sapta-dvīpa-patiḥ
pán celého světa, který se skládá ze sedmi ostrovů — Śrīmad-bhāgavatam 9.18.46
śveta- dvīpa
bílý ostrov — Śrī caitanya-caritāmṛta Ādi 5.17