Skip to main content

Text 146

Text 146

Verš

Texto

“ātmārāmāś ca api” kare kṛṣṇe ahaitukī bhakti
“munayaḥ santaḥ” iti kṛṣṇa-manane āsakti
“ātmārāmāś ca api” kare kṛṣṇe ahaitukī bhakti
“munayaḥ santaḥ” iti kṛṣṇa-manane āsakti

Synonyma

Palabra por palabra

ātmārāmāḥ ca api — také seberealizované osoby; kare — prokazují; kṛṣṇe — Kṛṣṇovi; ahaitukī bhakti — nemotivovanou oddanou službu; munayaḥ santaḥ — velké svaté osoby a transcendentalisté; iti — tak; kṛṣṇa-manane — v meditaci o Kṛṣṇovi; āsakti — připoutanost.

ātmārāmāḥ ca api — las personas autorrealizadas también; kare — hacen; kṛṣṇe — a Kṛṣṇa; ahaitukī bhakti — servicio devocional inmotivado; munayaḥ santaḥ — las grandes personas santas y los trascendentalistas; iti — así; kṛṣṇa-manane — en la meditación en Kṛṣṇa; āsakti — atracción.

Překlad

Traducción

„Těchto šest druhů ātmārāmů Kṛṣṇovi oddaně slouží bez jakýchkoliv skrytých pohnutek. Slova ,munayaḥ̀ a ,santaḥ̀ označují ty, kdo jsou silně připoutaní k meditování o Kṛṣṇovi.“

«Los seis tipos de ātmārāmas ofrecen servicio devocional a Kṛṣṇa sin motivos ocultos. Las palabras “munayaḥ” y “santaḥ” se refieren a quienes están muy apegados a meditar en Kṛṣṇa.