Skip to main content

Word for Word Index

kṛṣṇa-bhāva-abdhau
en el océano del amor extático por Kṛṣṇa — CC Antya-līlā 15.1
kṛṣṇa-sukha-abdhi
del océano de la felicidad de Kṛṣṇa — CC Madhya-līlā 14.169
kṛṣṇa-abhakta
el que no es devoto del Señor Kṛṣṇa — CC Madhya-līlā 22.87
kṛṣṇa-dāsa-abhimāne
bajo esta impresión de ser un sirviente de Kṛṣṇa — CC Ādi-līlā 6.44
kṛṣṇa-adhara-amṛtera
del néctar de los labios de Kṛṣṇa — CC Antya-līlā 20.130
kṛṣṇa-adhara-amṛta
el néctar de los labios de Kṛṣṇa — CC Antya-līlā 16.102, CC Antya-līlā 16.138
kṛṣṇa-adhara
de los labios de Kṛṣṇa — CC Antya-līlā 16.112, CC Antya-līlā 16.144
kṛṣṇa-adharera
de los labios de Kṛṣṇa — CC Antya-līlā 16.113
kṛṣṇa-adhiṣṭhāna
la morada de Kṛṣṇa. — CC Antya-līlā 20.25
kṛṣṇa-rāsa-pañca-adhyāya
los cinco capítulos del Décimo Canto del Śrīmad-Bhāgavatam en que se narran los pasatiempos de la danza rāsa del Señor Kṛṣṇa — CC Madhya-līlā 11.56
kṛṣṇa-aiśvarya
de la opulencia de Kṛṣṇa — CC Madhya-līlā 25.259
kṛṣṇa-ajina
piel de antílope de color negro — CC Madhya-līlā 20.332
kṛṣṇa-ajinam
la piel de un ciervo — Śrīmad-bhāgavatam 8.18.15
akaitava kṛṣṇa-prema
el amor puro por Kṛṣṇa — CC Madhya-līlā 2.43
kṛṣṇa kṛṣṇa aravinda-akṣa
¡oh, Kṛṣṇa, hijo mío!, ¡Kṛṣṇa de ojos de loto! — Śrīmad-bhāgavatam 10.11.15
kṛṣṇa-ambara
con una prenda azul — CC Madhya-līlā 14.189
rādhā-kṛṣṇa-pada-ambuja
en los pies de loto de Rādhā y Kṛṣṇa — CC Madhya-līlā 8.253
kṛṣṇa-prema-amṛta varṣe
siempre derrama torrentes de servicio devocional — CC Ādi-līlā 11.30
kṛṣṇa-prema-amṛta-pūra
el néctar del servicio devocional a Kṛṣṇa. — CC Ādi-līlā 11.40
kṛṣṇa-nāma-amṛta
del néctar del santo nombre de Kṛṣṇa — CC Madhya-līlā 7.118
kṛṣṇa-prema-amṛta
el néctar del amor por Kṛṣṇa — CC Madhya-līlā 8.259
kṛṣṇa-līlā-amṛta
el néctar de los pasatiempos del Señor Kṛṣṇa. — CC Madhya-līlā 14.17
kṛṣṇa-līlā amṛta-sāra
los pasatiempos del Señor Kṛṣṇa son la esencia de toda bienaventuranza eterna — CC Madhya-līlā 25.271
kṛṣṇa-līlā-amṛta-anvita
mezclados con el néctar del kṛṣṇa-līlāCC Madhya-līlā 25.281
kṛṣṇa-kathā-amṛtam
el néctar de kṛṣṇa-kathā. — Śrīmad-bhāgavatam 10.12.43
kṛṣṇa-bhāva-amṛtam
el néctar del amor extático por Kṛṣṇa — CC Antya-līlā 16.1
kṛṣṇa-prema anargala
incesantemente sobrecogido de amor extático por Kṛṣṇa — CC Antya-līlā 13.135
kṛṣṇa-antardhāna
la partida de Kṛṣṇa — CC Madhya-līlā 23.117-118
kṛṣṇa-anubhāva
absorto en pensar en Kṛṣṇa — Śrīmad-bhāgavatam 2.4.3-4
kṛṣṇa-anubhāvaḥ
la ilimitada potencia del Señor Kṛṣṇa (mediante la cual puede liberar al devoto) — Śrīmad-bhāgavatam 8.4.14
kṛṣṇa-anubhāvena
por la misericordia del Señor Kṛṣṇa — Śrīmad-bhāgavatam 9.22.34
kṛṣṇa-anukūleṣu
que siempre estaban protegidos por Kṛṣṇa — Śrīmad-bhāgavatam 6.10.28
kṛṣṇa-anurāga
atracción por Kṛṣṇa — CC Madhya-līlā 8.169
kṛṣṇa-anuvartinām
aquellos que siguen los códigos de Kṛṣṇa, la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 1.17.12
kṛṣṇa-anuśīlana
cultivo de conciencia de Kṛṣṇa. — CC Madhya-līlā 19.168
kṛṣṇa-anuśīlanam
cultivo de servicio en relación con Kṛṣṇa — CC Madhya-līlā 19.167
kṛṣṇa-anveṣaṇa
buscar a Kṛṣṇa. — CC Antya-līlā 20.127
kṛṣṇa-pada-aravindayoḥ
a los dos pies de loto de Kṛṣṇa — Śrīmad-bhāgavatam 6.1.19
(fijó) en los dos pies de loto del Señor Kṛṣṇa — Śrīmad-bhāgavatam 9.4.18-20
en los pies de loto de Kṛṣṇa — CC Madhya-līlā 22.137-139