Skip to main content

Word for Word Index

kṛṣṇe bhaje
se ocupa en el servicio trascendental del Señor Kṛṣṇa — CC Madhya-līlā 22.41
kṛṣṇe bhakti karaya
se ocupan en servicio devocional amoroso al Señor Kṛṣṇa. — CC Madhya-līlā 24.300
kṛṣṇe dekhi’
al ver a Kṛṣṇa — CC Antya-līlā 15.50
kṛṣṇe jānāñā
tras informar al Señor Kṛṣṇa — CC Madhya-līlā 21.62
kṛṣṇe
y oscuridad — Bg. 8.26
el Señor Kṛṣṇa — Śrīmad-bhāgavatam 1.1.23, Śrīmad-bhāgavatam 1.17.6, Śrīmad-bhāgavatam 1.18.35, CC Madhya-līlā 3.59
en la de Kṛṣṇa — Śrīmad-bhāgavatam 1.3.43
al Señor Kṛṣṇa — Śrīmad-bhāgavatam 1.7.7, Śrīmad-bhāgavatam 2.4.1, CC Madhya-līlā 4.95, CC Madhya-līlā 5.85, CC Madhya-līlā 9.261, CC Madhya-līlā 9.307, CC Madhya-līlā 17.204, CC Madhya-līlā 19.220, CC Madhya-līlā 20.141, CC Antya-līlā 3.33, CC Antya-līlā 3.84, CC Antya-līlā 3.224, CC Antya-līlā 3.246, CC Antya-līlā 5.155, CC Antya-līlā 11.101, CC Antya-līlā 12.133, CC Antya-līlā 14.34, CC Antya-līlā 17.33, CC Antya-līlā 19.44, CC Antya-līlā 19.85, CC Antya-līlā 19.87, CC Antya-līlā 20.28, CC Antya-līlā 20.54, CC Antya-līlā 20.65
a Kṛṣṇa — Śrīmad-bhāgavatam 1.9.30, CC Madhya-līlā 3.57, CC Madhya-līlā 5.28, CC Madhya-līlā 8.59, CC Madhya-līlā 8.213, CC Madhya-līlā 8.218, CC Madhya-līlā 8.220, CC Madhya-līlā 9.256, CC Madhya-līlā 10.179, CC Antya-līlā 4.58, CC Antya-līlā 8.30, CC Antya-līlā 17.57, CC Antya-līlā 20.42, CC Antya-līlā 20.55
a Śrī Kṛṣṇa — Śrīmad-bhāgavatam 1.9.34
el Señor Kṛṣṇa, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 1.9.43
por el Señor Kṛṣṇa — Śrīmad-bhāgavatam 1.11.24, CC Madhya-līlā 9.119
al Señor Śrī Kṛṣṇa — Śrīmad-bhāgavatam 1.12.25, Śrīmad-bhāgavatam 2.8.3
contra Kṛṣṇa — Śrīmad-bhāgavatam 3.20.2
a Kṛṣṇa — Śrīmad-bhāgavatam 4.29.Text 29.1b, Śrīmad-bhāgavatam 5.1.4, CC Ādi-līlā 7.83, CC Ādi-līlā 7.101, CC Ādi-līlā 17.284, CC Madhya-līlā 14.159, CC Madhya-līlā 14.199, CC Madhya-līlā 22.102, CC Madhya-līlā 24.146
en Kṛṣṇa — Śrīmad-bhāgavatam 6.14.6, Śrīmad-bhāgavatam 7.1.28-29, Śrīmad-bhāgavatam 7.1.32, CC Ādi-līlā 4.67, CC Ādi-līlā 6.61, CC Madhya-līlā 23.79-81
al Señor Kṛṣṇa — Śrīmad-bhāgavatam 7.5.30, Śrīmad-bhāgavatam 9.19.27-28, Śrīmad-bhāgavatam 10.6.39-40, CC Ādi-līlā 4.182, CC Ādi-līlā 4.270, CC Ādi-līlā 17.250, CC Madhya-līlā 13.126, CC Madhya-līlā 14.153, CC Madhya-līlā 15.74, CC Madhya-līlā 15.109, CC Madhya-līlā 21.119, CC Madhya-līlā 21.125, CC Madhya-līlā 22.45, CC Madhya-līlā 22.62, CC Madhya-līlā 23.4, CC Madhya-līlā 24.104, CC Madhya-līlā 24.224
en el Señor Kṛṣṇa — CC Ādi-līlā 1.107, CC Ādi-līlā 2.104, CC Ādi-līlā 2.115, CC Ādi-līlā 2.117, CC Madhya-līlā 21.121
el Señor Kṛṣṇa — CC Ādi-līlā 3.90, CC Madhya-līlā 24.320, CC Madhya-līlā 24.321
en Śrī Kṛṣṇa — CC Ādi-līlā 4.60, CC Ādi-līlā 4.158, CC Ādi-līlā 4.170
a Śrī Kṛṣṇa — CC Ādi-līlā 17.82
por Kṛṣṇa — CC Madhya-līlā 2.87, CC Madhya-līlā 8.272, CC Madhya-līlā 9.144, CC Madhya-līlā 9.263, CC Antya-līlā 17.51
en el Señor Kṛṣṇa — CC Madhya-līlā 6.48, CC Madhya-līlā 19.228
en conciencia de Kṛṣṇa — CC Madhya-līlā 12.185
hacia Kṛṣṇa — CC Madhya-līlā 12.185, CC Madhya-līlā 17.129
en Kṛṣṇa — CC Madhya-līlā 17.132, CC Madhya-līlā 19.218
de Kṛṣṇa — CC Madhya-līlā 19.223
con Kṛṣṇa — CC Madhya-līlā 19.225, CC Antya-līlā 19.52
por Kṛṣṇa — CC Madhya-līlā 23.12, CC Madhya-līlā 23.38
yathā kṛṣṇe
considerando a Kṛṣṇa su propio hijo — Śrīmad-bhāgavatam 10.13.26
sakala sambhave kṛṣṇe
todo es posible en Kṛṣṇa — CC Ādi-līlā 5.132
īśvara-kṛṣṇe
a Kṛṣṇa, el Señor Supremo — CC Ādi-līlā 6.58-59
rādhā-kṛṣṇe
a Śrīmatī Rādhārāṇī y a Kṛṣṇa — CC Madhya-līlā 8.247
por Rādhā y Kṛṣṇa — CC Madhya-līlā 8.277
a Sus Señorías Rādhā y Kṛṣṇa — CC Madhya-līlā 15.228
sei kṛṣṇe
hacia ese Kṛṣṇa — CC Madhya-līlā 9.149
kṛṣṇe mati rahu
permanece siempre consciente de Kṛṣṇa — CC Madhya-līlā 19.93
kṛṣṇe seve
sirve a Kṛṣṇa — CC Madhya-līlā 19.223
satyabhāmā-kṛṣṇe
entre Satyabhāmā y Kṛṣṇa — CC Antya-līlā 12.152