Skip to main content

Synonyma

munayaḥ api
dokonce i velké svaté osoby — Śrī caitanya-caritāmṛta Madhya 24.168
ātmārāmāḥ ca munayaḥ ca nirgranthāḥ ca bhajaya
ātmārāmové, velcí mudrci i nirgranthové (učení a hlupáci) jsou způsobilí se zapojit do transcendentální láskyplné služby Pánu. — Śrī caitanya-caritāmṛta Madhya 24.303
munayaḥ ca
všechny svaté osoby — Śrī caitanya-caritāmṛta Madhya 24.152
slovo munayaḥ dohromady se slovem caŚrī caitanya-caritāmṛta Madhya 24.301
ātmārāmāḥ ca munayaḥ ca
všichni ātmārāmové a muniovéŚrī caitanya-caritāmṛta Madhya 24.221
munayaḥ eva
pouze svaté osoby — Śrī caitanya-caritāmṛta Madhya 24.225
munayaḥ
mudrci — Bg. 14.1, Śrīmad-bhāgavatam 1.1.5, Śrīmad-bhāgavatam 1.1.7, Śrīmad-bhāgavatam 1.2.12, Śrīmad-bhāgavatam 1.2.25, Śrīmad-bhāgavatam 1.7.10, Śrīmad-bhāgavatam 2.7.5, Śrīmad-bhāgavatam 3.12.29, Śrīmad-bhāgavatam 3.15.26, Śrīmad-bhāgavatam 3.16.27, Śrīmad-bhāgavatam 4.1.54-55, Śrīmad-bhāgavatam 4.6.7, Śrīmad-bhāgavatam 4.6.39
velcí mudrci — Śrīmad-bhāgavatam 1.1.15, Śrīmad-bhāgavatam 1.19.28, Śrīmad-bhāgavatam 2.6.13-16, Śrīmad-bhāgavatam 2.7.8, Śrīmad-bhāgavatam 2.7.41, Śrīmad-bhāgavatam 3.3.24, Śrīmad-bhāgavatam 3.8.3, Śrīmad-bhāgavatam 3.15.27, Śrīmad-bhāgavatam 3.15.29, Śrīmad-bhāgavatam 3.15.32, Śrīmad-bhāgavatam 3.15.47, Śrīmad-bhāgavatam 4.1.46-47, Śrīmad-bhāgavatam 4.8.31, Śrīmad-bhāgavatam 4.9.20-21, Śrīmad-bhāgavatam 4.10.29, Śrīmad-bhāgavatam 4.13.19-20, Śrīmad-bhāgavatam 4.13.22, Śrīmad-bhāgavatam 4.14.1, Śrīmad-bhāgavatam 4.14.13, Śrīmad-bhāgavatam 4.24.17, Śrīmad-bhāgavatam 8.3.7, Śrīmad-bhāgavatam 8.12.6, Śrī caitanya-caritāmṛta Madhya 8.224, Śrī caitanya-caritāmṛta Madhya 9.123, Śrī caitanya-caritāmṛta Madhya 24.176
ó mudrci — Śrīmad-bhāgavatam 1.2.5
muniové, stoupenci Vedānty — Śrīmad-bhāgavatam 1.5.24
mudrců — Śrīmad-bhāgavatam 1.9.8
velcí mudrci v čele s Vyāsadevem — Śrīmad-bhāgavatam 1.9.47
myslitelé — Śrīmad-bhāgavatam 1.19.8
všichni mudrci — Śrīmad-bhāgavatam 2.1.7
velcí myslitelé — Śrīmad-bhāgavatam 2.6.40-41
velcí myslitelé a mudrci — Śrīmad-bhāgavatam 3.13.25
ó velcí mudrci — Śrīmad-bhāgavatam 3.16.3
filozofové — Śrīmad-bhāgavatam 4.2.4
všichni velcí mudrci — Śrīmad-bhāgavatam 4.14.7, Śrīmad-bhāgavatam 8.14.2
všichni ti velcí světci — Śrīmad-bhāgavatam 4.14.36
Kumārové — Śrīmad-bhāgavatam 4.22.1
světci — Śrīmad-bhāgavatam 5.14.39, Śrīmad-bhāgavatam 8.23.26-27, Śrī caitanya-caritāmṛta Ādi 2.17
velcí filozofové a vznešení mudrci — Śrīmad-bhāgavatam 6.16.40
velcí světci — Śrīmad-bhāgavatam 6.17.32, Śrīmad-bhāgavatam 7.9.8, Śrīmad-bhāgavatam 7.9.44, Śrīmad-bhāgavatam 7.10.48, Śrīmad-bhāgavatam 7.15.75, Śrīmad-bhāgavatam 9.9.15, Śrīmad-bhāgavatam 9.13.9, Śrī caitanya-caritāmṛta Madhya 21.13
velkých světců — Śrīmad-bhāgavatam 8.1.22
sedm mudrců — Śrīmad-bhāgavatam 8.5.8
vznešení mudrci — Śrīmad-bhāgavatam 8.18.8
svatí brāhmaṇovéŚrīmad-bhāgavatam 8.24.43
všichni velcí mudrci a světci — Śrīmad-bhāgavatam 10.3.7-8
velcí světci, kteří se zcela vzdali veškerých hmotných tužeb, plodonosných činností atd. — Śrī caitanya-caritāmṛta Madhya 6.186
velcí světci, kteří se zcela vzdali hmotného snažení, ploduchtivých činností a tak dále — Śrī caitanya-caritāmṛta Madhya 17.140
velcí světci, kteří se zcela vzdali všech hmotných tužeb, plodonosných činností atd. — Śrī caitanya-caritāmṛta Madhya 24.5, Śrī caitanya-caritāmṛta Madhya 25.159
munayaḥ ūcuḥ
mudrci pravili — Śrīmad-bhāgavatam 4.10.30
velcí mudrci pravili — Śrīmad-bhāgavatam 4.14.14
munayaḥ santaḥ
velké svaté osoby a transcendentalisté — Śrī caitanya-caritāmṛta Madhya 24.146