Skip to main content

Word for Word Index

munayaḥ api
incluso grandes personas santas — CC Madhya-līlā 24.168
ātmārāmāḥ ca munayaḥ ca nirgranthāḥ ca bhajaya
los ātmārāmas, los grandes sabios y los nirgranthas (los eruditos y los necios) poseen la aptitud para ocuparse en el servicio amoroso trascendental del Señor. — CC Madhya-līlā 24.303
munayaḥ ca
todas las personas santas — CC Madhya-līlā 24.152
la palabra munayaḥ con la palabra ca añadida — CC Madhya-līlā 24.301
ātmārāmāḥ ca munayaḥ ca
todos los ātmārāmas y munisCC Madhya-līlā 24.221
munayaḥ eva
las personas santas — CC Madhya-līlā 24.225
munayaḥ
los sabios — Bg. 14.1, Śrīmad-bhāgavatam 1.1.7, Śrīmad-bhāgavatam 1.2.25
sabios — Śrīmad-bhāgavatam 1.1.5, Śrīmad-bhāgavatam 1.2.12, Śrīmad-bhāgavatam 1.7.10, Śrīmad-bhāgavatam 1.9.8, Śrīmad-bhāgavatam 2.7.5
grandes sabios — Śrīmad-bhāgavatam 1.1.15, Śrīmad-bhāgavatam 2.7.8, Śrīmad-bhāgavatam 2.7.41
¡oh, sabios! — Śrīmad-bhāgavatam 1.2.5
los munis seguidores del VedāntaŚrīmad-bhāgavatam 1.5.24
los grandes sabios, encabezados por Vyāsadeva, etc. — Śrīmad-bhāgavatam 1.9.47
pensadores — Śrīmad-bhāgavatam 1.19.8
los grandes sabios — Śrīmad-bhāgavatam 1.19.28, Śrīmad-bhāgavatam 2.6.13-16, CC Madhya-līlā 8.224, CC Madhya-līlā 9.123
todos los sabios — Śrīmad-bhāgavatam 2.1.7
los grandes pensadores — Śrīmad-bhāgavatam 2.6.40-41
los grandes sabios — Śrīmad-bhāgavatam 3.3.24, Śrīmad-bhāgavatam 3.15.27, Śrīmad-bhāgavatam 3.15.29, Śrīmad-bhāgavatam 3.15.32, Śrīmad-bhāgavatam 4.10.29, Śrīmad-bhāgavatam 4.13.22, Śrīmad-bhāgavatam 4.14.1, Śrīmad-bhāgavatam 4.14.13
grandes sabios — Śrīmad-bhāgavatam 3.8.3, Śrīmad-bhāgavatam 3.15.47, Śrīmad-bhāgavatam 4.1.46-47, Śrīmad-bhāgavatam 4.8.31, Śrīmad-bhāgavatam 4.9.20-21, Śrīmad-bhāgavatam 4.13.19-20, Śrīmad-bhāgavatam 4.24.17, Śrīmad-bhāgavatam 8.3.7, Śrīmad-bhāgavatam 8.12.6, CC Madhya-līlā 24.176
sabios — Śrīmad-bhāgavatam 3.12.29, Śrīmad-bhāgavatam 3.16.27
grandes pensadores y sabios — Śrīmad-bhāgavatam 3.13.25
los sabios — Śrīmad-bhāgavatam 3.15.26, Śrīmad-bhāgavatam 4.1.54-55, Śrīmad-bhāgavatam 4.6.7, Śrīmad-bhāgavatam 4.6.39
¡oh, grandes sabios! — Śrīmad-bhāgavatam 3.16.3
los filósofos — Śrīmad-bhāgavatam 4.2.4
todos los grandes sabios — Śrīmad-bhāgavatam 4.14.7, Śrīmad-bhāgavatam 8.14.2
todas aquellas personas santas — Śrīmad-bhāgavatam 4.14.36
los Kumāras — Śrīmad-bhāgavatam 4.22.1
personas santas — Śrīmad-bhāgavatam 5.14.39
grandes filósofos y sabios excelsos — Śrīmad-bhāgavatam 6.16.40
grandes personas santas — Śrīmad-bhāgavatam 6.17.32, Śrīmad-bhāgavatam 7.15.75, Śrīmad-bhāgavatam 8.1.22, Śrīmad-bhāgavatam 9.9.15, CC Madhya-līlā 21.13
las grandes personas santas — Śrīmad-bhāgavatam 7.9.8, Śrīmad-bhāgavatam 7.9.44, Śrīmad-bhāgavatam 7.10.48, Śrīmad-bhāgavatam 9.13.9
los siete sabios — Śrīmad-bhāgavatam 8.5.8
los grandes sabios — Śrīmad-bhāgavatam 8.18.8
las personas santas — Śrīmad-bhāgavatam 8.23.26-27
todos los brāhmaṇas santos — Śrīmad-bhāgavatam 8.24.43
todos los grandes sabios y personas santas — Śrīmad-bhāgavatam 10.3.7-8
santos — CC Ādi-līlā 2.17
grandes personas santas que han rechazado por completo las aspiraciones materiales, las actividades fruitivas, etc. — CC Madhya-līlā 6.186, CC Madhya-līlā 17.140
grandes personas santas que han rechazado por completo las aspiraciones materiales, las actividades fruitivas, etc. — CC Madhya-līlā 24.5, CC Madhya-līlā 25.159
munayaḥ ūcuḥ
los sabios dijeron — Śrīmad-bhāgavatam 4.10.30
los grandes sabios dijeron — Śrīmad-bhāgavatam 4.14.14