Skip to main content

STIH 22

TEXT 22

Tekst

Text

rudrādityā vasavo ye ca sādhyā
viśve ’śvinau marutaś coṣmapāś ca
gandharva-yakṣāsura-siddha-saṅghā
vīkṣante tvāṁ vismitāś caiva sarve
rudrādityā vasavo ye ca sādhyā
viśve ’śvinau marutaś coṣmapāś ca
gandharva-yakṣāsura-siddha-saṅghā
vīkṣante tvāṁ vismitāś caiva sarve

Synonyms

Synonyms

rudra – očitovanja Śive; ādityāḥ – Āditye; vasavaḥ – Vasui; ye – sve te; ca – i; sādhyāḥ – Sādhye; viśve – Viśvedeve; aśvinau – Aśvinī-kumāre; marutaḥ – Maruti; ca – i; uṣma-pāḥ – preci; ca – također; gandharva – Gandharve; yakṣa – Yakṣe; asura – demoni; siddha – svi savršeni polubogovi; saṅghāḥ – skupovi; vīkṣante – promatraju; tvām – Tebe; vismitāḥ – u čudu; ca – također; eva – zacijelo; sarve – svi.

rudra — manifestations of Lord Śiva; ādityāḥ — the Ādityas; vasavaḥ — the Vasus; ye — all those; ca — and; sādhyāḥ — the Sādhyas; viśve — the Viśvedevas; aśvinau — the Aśvinī-kumāras; marutaḥ — the Maruts; ca — and; uṣma-pāḥ — the forefathers; ca — and; gandharva — of the Gandharvas; yakṣa — the Yakṣas; asura — the demons; siddha — and the perfected demigods; saṅghāḥ — the assemblies; vīkṣante — are beholding; tvām — You; vismitāḥ — in wonder; ca — also; eva — certainly; sarve — all.

Translation

Translation

Razna očitovanja Śive, Āditye, Vasui, Sādhye, Viśvedeve, dvojica Aśvīja, Maruti, preci, Gandharve, Yakṣe, Asure i polubogovi koji su dostigli savršenstvo gledaju Te u čudu.

All the various manifestations of Lord Śiva, the Ādityas, the Vasus, the Sādhyas, the Viśvedevas, the two Aśvīs, the Maruts, the forefathers, the Gandharvas, the Yakṣas, the Asuras and the perfected demigods are beholding You in wonder.