Skip to main content

Word for Word Index

sevā-anurakta
atraídas por el servicio amoroso — Śrīmad-bhāgavatam 5.14.44
sevā-anurūpam
conforme a la categoría del servicio que se ofrece al Señor — Śrīmad-bhāgavatam 7.9.27
sevā-aupayikam
que es el medio de servir — Śrīmad-bhāgavatam 5.19.21
grāma-sevā
vivir en un pueblo y servir a la gente del lugar — Śrīmad-bhāgavatam 7.15.38-39
mat-pāda-sevā
el servicio a Mis pies de loto — Śrīmad-bhāgavatam 3.25.34
parāga-sevā
al servicio del aromático polvo — Śrīmad-bhāgavatam 3.7.14
pāda-sevā
por servir los pies de loto — Śrīmad-bhāgavatam 4.9.27
samadṛk-sevā
ofrecer servicio a las personas santas que no hacen diferencias entre los seres vivos y ven a todo ser vivo como alma espiritual (paṇḍitāḥ sama-darśinaḥ) — Śrīmad-bhāgavatam 7.11.8-12
sevā
servicio — Śrīmad-bhāgavatam 3.7.20, Śrīmad-bhāgavatam 4.21.31, Śrīmad-bhāgavatam 7.11.8-12, Śrīmad-bhāgavatam 7.11.24, CC Ādi-līlā 4.204, CC Ādi-līlā 8.53, CC Ādi-līlā 10.11, CC Ādi-līlā 10.140, CC Ādi-līlā 10.143, CC Ādi-līlā 10.144, CC Ādi-līlā 13.86, CC Madhya-līlā 13.16, CC Madhya-līlā 13.60, CC Madhya-līlā 16.188, CC Madhya-līlā 22.158, CC Madhya-līlā 22.159, CC Madhya-līlā 24.182