Skip to main content

Word for Word Index

na ati-vyutpanna-matim
al rey Rahūgaṇa, que en realidad no era experimentado — Śrīmad-bhāgavatam 5.10.8
na ati-dūracarāḥ
acercándose — Śrīmad-bhāgavatam 7.8.37-39
na ati-vrīḍe
no me avergüenzo de ello en absoluto — Śrīmad-bhāgavatam 8.22.6-7
na atiprītena
no muy complacido — Śrīmad-bhāgavatam 3.23.22
na atṛpyat
no logró sentirse satisfecho — Śrīmad-bhāgavatam 9.18.51
na avaiṣi
no sabes — Śrīmad-bhāgavatam 4.29.49
na avidam
no sabía — Śrīmad-bhāgavatam 2.6.23
na avindat
no pudo recordar — Śrīmad-bhāgavatam 4.28.25
no aceptó — Śrīmad-bhāgavatam 9.23.35-36
na avindata
no pudo obtener — Śrīmad-bhāgavatam 8.19.5
na ayam
ni es — Śrīmad-bhāgavatam 8.3.22-24
na aśaknot
no pudo — Śrīmad-bhāgavatam 4.5.22
no pudo — Śrīmad-bhāgavatam 10.7.26
no podía — Śrīmad-bhāgavatam 10.7.27
na aśitam ca
así como no comer — Śrīmad-bhāgavatam 9.4.39-40
na badhyate
no está apegado como creador, amo o propietario — Śrīmad-bhāgavatam 5.19.12
na bhavanti
no aparecen — Śrīmad-bhāgavatam 4.31.17
desaparecen — Śrīmad-bhāgavatam 7.2.41
bhaviṣyanti na
nunca resultarán — Śrīmad-bhāgavatam 10.7.17
na bhidyeta
que no sea influenciada — Śrīmad-bhāgavatam 7.5.7
na bhāvyam
no fue posible. — Śrīmad-bhāgavatam 2.7.27
bhūyāt na
no es favorable — Śrīmad-bhāgavatam 4.6.4
na brūyuḥ
no instruyeron — Śrīmad-bhāgavatam 4.29.56
na budhyate
no puede entender. — Śrīmad-bhāgavatam 8.22.11
na ca
ni — Śrīmad-bhāgavatam 4.2.9, CC Ādi-līlā 6.102
ni tampoco — Śrīmad-bhāgavatam 6.3.27
na ca vyathe
ni sufro mucho. — Śrīmad-bhāgavatam 8.22.6-7
na-eka-caraḥ
los cerdos que forman manada — Śrīmad-bhāgavatam 5.8.18
na chindyāt
no debes cortar — Śrīmad-bhāgavatam 6.18.47
na dhārayiṣye
no cargaré — Śrīmad-bhāgavatam 4.4.18
na duhyanti
no dan — Śrīmad-bhāgavatam 9.19.13
na dṛśyate
no se ve. — Śrīmad-bhāgavatam 7.8.12
na eka-śirasām
con muchas capuchas — Śrīmad-bhāgavatam 5.24.29
na-eka-utsava
celebraciones simplemente para glorificar a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 10.12.35
na ekadhā
no uno — Śrīmad-bhāgavatam 1.9.42
en distintas direcciones — Śrīmad-bhāgavatam 4.5.18
na-ekadhā
de múltiples maneras — Śrīmad-bhāgavatam 3.26.42
na eva
ni — Śrīmad-bhāgavatam 5.12.12
gatāḥ na
no pudieron alcanzar — Śrīmad-bhāgavatam 8.19.23
na gaṇaye
no doy valor — Śrīmad-bhāgavatam 4.7.29