Skip to main content

Word for Word Index

kāla
tiempo — Śrīmad-bhāgavatam 1.3.10, Śrīmad-bhāgavatam 1.6.8, Śrīmad-bhāgavatam 1.9.9, Śrīmad-bhāgavatam 1.15.27, Śrīmad-bhāgavatam 2.5.26-29, Śrīmad-bhāgavatam 2.9.3, Śrīmad-bhāgavatam 2.9.10, CC Madhya-līlā 2.76
el tiempo eterno — Śrīmad-bhāgavatam 1.13.46
tiempo eterno — Śrīmad-bhāgavatam 2.5.34
destrucción — Śrīmad-bhāgavatam 2.10.43
mortal — Śrīmad-bhāgavatam 3.2.23
Kālayavana — Śrīmad-bhāgavatam 3.3.10
el tiempo eterno — Śrīmad-bhāgavatam 3.5.26
la duración del tiempo — Śrīmad-bhāgavatam 3.5.28
tiempo — Śrīmad-bhāgavatam 3.5.33, Śrīmad-bhāgavatam 3.5.38, Śrīmad-bhāgavatam 3.7.33, Śrīmad-bhāgavatam 3.10.10, Śrīmad-bhāgavatam 3.26.50, Śrīmad-bhāgavatam 4.29.67, Śrīmad-bhāgavatam 5.12.10, Śrīmad-bhāgavatam 8.9.28, CC Madhya-līlā 23.22
del tiempo eterno — Śrīmad-bhāgavatam 3.5.35
tiempo eterno — Śrīmad-bhāgavatam 3.5.36, Śrīmad-bhāgavatam 3.10.14
del tiempo — Śrīmad-bhāgavatam 3.30.17, Śrīmad-bhāgavatam 4.11.18, Śrīmad-bhāgavatam 7.3.9-10
momento — Śrīmad-bhāgavatam 4.8.54
por el tiempo — Śrīmad-bhāgavatam 4.12.16
el tiempo — Śrīmad-bhāgavatam 4.21.35, Śrīmad-bhāgavatam 5.3.2, Śrīmad-bhāgavatam 7.15.4, CC Ādi-līlā 4.38, CC Antya-līlā 1.213
el momento idóneo, como la primavera — Śrīmad-bhāgavatam 5.4.17
de tiempo — Śrīmad-bhāgavatam 5.14.29
desde tiempo — Śrīmad-bhāgavatam 5.25.8
el momento — Śrīmad-bhāgavatam 8.6.28, CC Ādi-līlā 4.9, CC Ādi-līlā 4.9, CC Madhya-līlā 23.72
y momento — Śrīmad-bhāgavatam 8.23.16
por el factor tiempo — Śrīmad-bhāgavatam 10.13.53
kāla-kṛtam
realizado por el ineludible factor tiempo — Śrīmad-bhāgavatam 1.9.14
kāla-rūpaḥ
disfrazado del tiempo devorador — Śrīmad-bhāgavatam 1.13.49
kāla-ātmanaḥ
de aquel que es el controlador del tiempo eterno — Śrīmad-bhāgavatam 3.4.16
de la forma de destrucción — Śrīmad-bhāgavatam 9.4.53-54
kāla-sañjñām
conocida como Kālī — Śrīmad-bhāgavatam 3.6.2
kāla-ātmikām
la forma del tiempo — Śrīmad-bhāgavatam 3.8.11
kāla-ākhyayā
de nombre kālaŚrīmad-bhāgavatam 3.8.12
con el nombre de tiempo eterno — Śrīmad-bhāgavatam 3.11.15
tat-kāla-kṛta
lo cual fue efectuado por el tiempo eterno — Śrīmad-bhāgavatam 3.10.5
kāla-ākhyaḥ
con el nombre de tiempo eterno — Śrīmad-bhāgavatam 3.12.1
sarva-kāla
en todas las estaciones — Śrīmad-bhāgavatam 3.23.14-15
kāla-rūpeṇa
en la forma de tiempo — Śrīmad-bhāgavatam 3.26.18
en la forma del tiempo — Śrīmad-bhāgavatam 8.12.40, Śrīmad-bhāgavatam 8.14.9
kāla-yānaḥ
a su debido tiempo — Śrīmad-bhāgavatam 4.24.65
kāla-raṁhaḥ
el paso del tiempo — Śrīmad-bhāgavatam 4.27.3
kāla-lava-viśeṣān
los momentos de tiempo — Śrīmad-bhāgavatam 4.29.54
kāla-vidrute
destruido a su debido tiempo — Śrīmad-bhāgavatam 4.30.49
kāla-upapannam
obtenida con el paso del tiempo — Śrīmad-bhāgavatam 5.11.6
tat-kāla-rajasā
por la pasión de los deseos lujuriosos en ese momento — Śrīmad-bhāgavatam 5.14.9