Skip to main content

Word for Word Index

bhāra-avatāraṇāya
solo para reducir la carga del mundo — Śrīmad-bhāgavatam 1.8.34
bhāra-avatārāya
para disminuir la carga — Śrīmad-bhāgavatam 9.3.34
bahu-bhāra
muchos paquetes — CC Ādi-līlā 13.115
bhāra
carga — Śrīmad-bhāgavatam 1.7.25
por el peso — Śrīmad-bhāgavatam 3.20.36
cargado con — Śrīmad-bhāgavatam 4.26.23
peso — Śrīmad-bhāgavatam 5.2.6, Śrīmad-bhāgavatam 8.8.41-46
soportando el peso — Śrīmad-bhāgavatam 8.15.12
carga — CC Ādi-līlā 4.7, CC Madhya-līlā 21.77
los que llevaban — CC Madhya-līlā 15.18
la carga — CC Antya-līlā 16.121-122
kṣiti-bhāra
la carga de la Tierra — Śrīmad-bhāgavatam 1.11.34
bhāra-vyayāya
para aliviar de la carga — Śrīmad-bhāgavatam 4.1.59
bhāra-udvaha
por llevar la gran carga — Śrīmad-bhāgavatam 8.6.34
bhāra-pīḍitā
abrumada por el peso del niño — Śrīmad-bhāgavatam 10.7.19
bhūri-bhāra-bhṛt
porque Kṛṣṇa Se hizo entonces más poderoso y pesado que el demonio.Śrīmad-bhāgavatam 10.7.26
bhāra-haraṇa
quitar la carga — CC Ādi-līlā 4.8
de quitar la carga — CC Ādi-līlā 4.9
dadhi-bhāra
un balancín con vasijas de yogur — CC Madhya-līlā 1.146
śata śata bhāra
cientos de potes. — CC Madhya-līlā 3.75
cientos de cubos. — CC Madhya-līlā 15.239
candana-bhāra
la carga de sándalo — CC Madhya-līlā 4.181
hema-bhāra
grandes cantidades de oro — CC Madhya-līlā 6.171
praṇata-bhāra
inclinados por la carga dando reverencias — CC Madhya-līlā 8.276
inclinados por la carga dando reverencias — CC Madhya-līlā 24.208
pṛthvī-bhāra-nāśaḥ
a quien libera al mundo entero de su carga — CC Madhya-līlā 13.78
bhāra diluṅ tāṅre
yo dependeré completamente de él. — CC Antya-līlā 6.33