Skip to main content

Word for Word Index

prati-dvāram
en cada puerta — Śrīmad-bhāgavatam 4.9.55
prati-kṣaṇam
a cada instante — Śrīmad-bhāgavatam 3.31.6
a cada momento — Śrīmad-bhāgavatam 10.13.2
prati-labhyāya
a la Suprema Personalidad de Dios, a quien se puede alcanzar mediante esas actividades devocionales — Śrīmad-bhāgavatam 8.3.11
prati-mukhasya
del reflejo de la cara en el espejo — Śrīmad-bhāgavatam 7.9.11
prati
contra — Śrīmad-bhāgavatam 1.7.28
hacia — Śrīmad-bhāgavatam 1.11.3, Śrīmad-bhāgavatam 1.11.18, Śrīmad-bhāgavatam 1.13.5, Śrīmad-bhāgavatam 1.19.7
de vuelta — Śrīmad-bhāgavatam 1.14.22
en contra — Śrīmad-bhāgavatam 1.18.29
todas y cada una de las — Śrīmad-bhāgavatam 3.1.23
hacia — Śrīmad-bhāgavatam 3.24.2, Śrīmad-bhāgavatam 7.1.3, Śrīmad-bhāgavatam 7.8.23, Śrīmad-bhāgavatam 8.19.18, Śrīmad-bhāgavatam 10.4.30
a cambio — Śrīmad-bhāgavatam 3.31.18
acerca de — Śrīmad-bhāgavatam 4.17.8
a — Śrīmad-bhāgavatam 6.9.3
sobre. — Śrīmad-bhāgavatam 6.14.43
con respecto a — Śrīmad-bhāgavatam 7.1.32
contra. — Śrīmad-bhāgavatam 7.7.2
para observar — Śrīmad-bhāgavatam 9.4.38
prati-ślokam
todas y cada una de las estrofas — Śrīmad-bhāgavatam 1.5.11
prati-ūṣeṣu
cada amanecer — Śrīmad-bhāgavatam 3.22.33
prati-rūpām
Pratirūpā — Śrīmad-bhāgavatam 5.2.23
sva-vadham prati
temiendo su propia muerte a manos de Viṣṇu — Śrīmad-bhāgavatam 10.1.65-66