Skip to main content

Text 31

VERSO 31

Texto

Texto

tad-dvīpasyāpy adhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇaka-dhātaki-nāmānau varṣa-patī niyujya sa svayaṁ pūrvajavad-bhagavat-karma-śīla evāste.
tad-dvīpasyāpy adhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇaka-dhātaki-nāmānau varṣa-patī niyujya sa svayaṁ pūrvajavad-bhagavat-karma-śīla evāste.

Palabra por palabra

Sinônimos

tat-dvīpasya — de esa isla; api — también; adhipatiḥ — el gobernador; praiyavrataḥ — un hijo de Mahārāja Priyavrata; vītihotraḥ nāma — llamado Vītihotra; etasya — de él; ātma-jau — a los dos hijos; ramaṇaka — Ramaṇaka; dhātaki — y Dhātaki; nāmānau — con los nombres; varṣa-patī — los gobernadores de las dos regiones; niyujya — nombrando; saḥ svayam — él mismo; pūrvaja-vat — como sus otros hermanos; bhagavat-karma-śīlaḥ — absorto en actividades para satisfacer a la Suprema Personalidad de Dios; eva — en verdad; āste — permanece.

tat-dvīpasya — dessa ilha; api — também; adhipatiḥ — o governante; praiyavrataḥ — um filho de Mahārāja Priyavrata; vītihotraḥ nāma — chamado Vītihotra; etasya — dele; ātma-jau — os dois filhos; ramaṇaka — Ramaṇaka; dhātaki — e Dhātaki; nāmānau — tendo os nomes; varṣa-patī — governantes das duas porções de terra; niyujya — designando para; saḥ svayam — ele próprio; pūrvaja-vat — tal qual seus outros irmãos; bhagavat-karma-śīlaḥ — estando absorto em atividades para satisfazer a Suprema Personalidade de Deus; eva — na verdade; āste — permanece.

Traducción

Tradução

El gobernador de la isla, el hijo de Mahārāja Priyavrata llamado Vītihotra, tuvo dos hijos, Ramaṇaka y Dhātaki, a quienes entregó las dos partes de la isla; después de eso, también él, como su hermano Medhātithi, consagró su vida a la satisfacción de la Suprema Personalidad de Dios.

O governante desta ilha, o filho de Mahārāja Priyavrata chamado Vītihotra, tinha dois filhos chamados Ramaṇaka e Dhātaki. Ele cedeu os dois lados da ilha a esses dois filhos e depois, tal qual seu irmão mais velho Medhātithi, ocupou-se pessoalmente em atividades em prol da Suprema Personalidade de Deus.