Word for Word Index
- karma-bandham
- cativeiro da reação — Bhagavad-gītā 2.39
- karma-bandhanaḥ
- cativeiro devido ao trabalho — Bhagavad-gītā 3.9
- bhīma-karmā
- executor de tarefas hercúleas — Bhagavad-gītā 1.15
- guṇa-karma
- de trabalhos sob influência material — Bhagavad-gītā 3.28
- karma-indriyaiḥ
- pelos órgãos dos sentidos ativos — Bhagavad-gītā 3.7
- karma-indriyāṇi
- os cinco órgãos dos sentidos funcionais — Bhagavad-gītā 3.6
- karma-jam
- devido a atividades fruitivas — Bhagavad-gītā 2.51
- janma-karma-phala-pradām
- resultando em bom nascimento e outras reações fruitivas — Bhagavad-gītā 2.42-43
- karma-jā
- do trabalho fruitivo. — Bhagavad-gītā 4.12
- karma-jān
- nascidos do trabalho — Bhagavad-gītā 4.32
- karma-yogaḥ
- o trabalho em devoção — Bhagavad-gītā 5.2, Bhagavad-gītā 5.2
- karma-sannyāsāt
- em comparação com a renúncia ao trabalho fruitivo — Bhagavad-gītā 5.2
- karma-phalam
- os resultados de todas as atividades — Bhagavad-gītā 5.12
- no resultado do trabalho — Bhagavad-gītā 6.1
- karma-saṅginām
- que estão apegados ao trabalho fruitivo — Bhagavad-gītā 3.26
- karma-phale
- em ação fruitiva — Bhagavad-gītā 4.14
- kṛtsna-karma-kṛt
- embora ocupado em todas as atividades. — Bhagavad-gītā 4.18
- karma-phala-āsaṅgam
- apego a resultados fruitivos — Bhagavad-gītā 4.20
- karma-phala
- no resultado do trabalho — Bhagavad-gītā 2.47
- com os resultados das atividades — Bhagavad-gītā 5.14
- ao fruto do trabalho — Bhagavad-gītā 18.27
- karma
- atividade — Bhagavad-gītā 2.49, Bhagavad-gītā 18.5
- trabalho — Bhagavad-gītā 3.5, Bhagavad-gītā 3.8, Bhagavad-gītā 3.9, Bhagavad-gītā 3.15, Bhagavad-gītā 3.19, Bhagavad-gītā 3.19, Bhagavad-gītā 4.9, Bhagavad-gītā 4.15, Bhagavad-gītā 4.16, Bhagavad-gītā 4.21, Bhagavad-gītā 4.23, Bhagavad-gītā 6.1, Bhagavad-gītā 6.3, Bhagavad-gītā 16.24, Bhagavad-gītā 17.26-27, Bhagavad-gītā 18.3, Bhagavad-gītā 18.8, Bhagavad-gītā 18.9, Bhagavad-gītā 18.10, Bhagavad-gītā 18.15, Bhagavad-gītā 18.19, Bhagavad-gītā 18.24, Bhagavad-gītā 18.25, Bhagavad-gītā 18.47, Bhagavad-gītā 18.48
- deveres — Bhagavad-gītā 3.8
- deveres prescritos — Bhagavad-gītā 3.14, Bhagavad-gītā 3.24
- e trabalho — Bhagavad-gītā 4.13
- dever prescrito — Bhagavad-gītā 4.15
- ação — Bhagavad-gītā 4.16, Bhagavad-gītā 18.23
- ação fruitiva — Bhagavad-gītā 4.18
- em atividades — Bhagavad-gītā 4.24
- atividades — Bhagavad-gītā 4.33, Bhagavad-gītā 7.29, Bhagavad-gītā 18.2
- ações — Bhagavad-gītā 5.11
- atividades fruitivas — Bhagavad-gītā 8.1, Bhagavad-gītā 8.3
- do trabalho — Bhagavad-gītā 9.28
- ao trabalho — Bhagavad-gītā 15.2
- trabalhos — Bhagavad-gītā 18.3
- de trabalho — Bhagavad-gītā 18.11, Bhagavad-gītā 18.18, Bhagavad-gītā 18.18
- o trabalho — Bhagavad-gītā 18.18
- dever — Bhagavad-gītā 18.42, Bhagavad-gītā 18.44
- o dever — Bhagavad-gītā 18.43, Bhagavad-gītā 18.44