Skip to main content

Word for Word Index

āste sma
permaneció — Śrīmad-bhāgavatam 3.21.35
āste-vyaste
apresuradamente — CC Ādi-līlā 15.17
con gran rapidez — CC Madhya-līlā 4.199
a toda prisa — CC Madhya-līlā 6.221, CC Madhya-līlā 9.184, CC Madhya-līlā 17.150, CC Madhya-līlā 17.220, CC Madhya-līlā 19.80, CC Antya-līlā 3.34, CC Antya-līlā 13.82, CC Antya-līlā 14.25, CC Antya-līlā 14.27
con mucha prisa — CC Madhya-līlā 12.145
con gran presteza — CC Madhya-līlā 24.270
sin perder un instante — CC Antya-līlā 2.134
āste vyaste
de un modo u otro — CC Ādi-līlā 17.251
yathā āste
mientras está aquí — Śrīmad-bhāgavatam 10.8.31
āste
permanezca — Bg. 3.6
permanece — Bg. 5.13
viviendo — Śrīmad-bhāgavatam 1.7.45
se situaría — Śrīmad-bhāgavatam 1.13.53
está sentado — Śrīmad-bhāgavatam 1.13.56
pasando sus días — Śrīmad-bhāgavatam 1.14.26
están ellos — Śrīmad-bhāgavatam 1.14.28-29
están en — Śrīmad-bhāgavatam 1.14.30
disfruta — Śrīmad-bhāgavatam 1.14.34
hay — Śrīmad-bhāgavatam 1.14.35-36
esté presente — Śrīmad-bhāgavatam 1.16.8
está ahí — Śrīmad-bhāgavatam 1.17.43-44
situado — Śrīmad-bhāgavatam 1.19.17
está presente — Śrīmad-bhāgavatam 3.1.12, Śrīmad-bhāgavatam 4.7.26
existe — Śrīmad-bhāgavatam 3.1.13, Śrīmad-bhāgavatam 3.1.29, Śrīmad-bhāgavatam 3.1.32, Śrīmad-bhāgavatam 5.1.17, Śrīmad-bhāgavatam 9.8.9-10
situado — Śrīmad-bhāgavatam 3.1.15
es — Śrīmad-bhāgavatam 3.1.27, Śrīmad-bhāgavatam 3.1.28
le va bien — Śrīmad-bhāgavatam 3.1.30
está allí — Śrīmad-bhāgavatam 3.1.31
¿acaso Él? — Śrīmad-bhāgavatam 3.1.34
yendo bien — Śrīmad-bhāgavatam 3.1.38
aún están allí — Śrīmad-bhāgavatam 3.3.14
permanece — Śrīmad-bhāgavatam 3.11.28, Śrīmad-bhāgavatam 3.30.15, Śrīmad-bhāgavatam 3.31.10, Śrīmad-bhāgavatam 3.31.13, Śrīmad-bhāgavatam 4.28.39, Śrīmad-bhāgavatam 5.24.17, Śrīmad-bhāgavatam 5.24.18, Śrīmad-bhāgavatam 5.25.1, Śrīmad-bhāgavatam 5.26.14, Śrīmad-bhāgavatam 6.18.18, Śrīmad-bhāgavatam 7.4.41
hay — Śrīmad-bhāgavatam 3.11.32, Śrīmad-bhāgavatam 5.12.5-6, Śrīmad-bhāgavatam 7.7.9
está ahí — Śrīmad-bhāgavatam 3.15.15
ella estaba presente — Śrīmad-bhāgavatam 3.23.34
estaba presente — Śrīmad-bhāgavatam 3.23.34
está tendido — Śrīmad-bhāgavatam 3.31.8
Él permanece — Śrīmad-bhāgavatam 3.33.35
él también se sentaba — Śrīmad-bhāgavatam 4.25.57-61
se sienta. — Śrīmad-bhāgavatam 5.8.22