Skip to main content

Synonyma

nidrā-ajagara
krajtou hlubokého spánku — Śrīmad-bhāgavatam 5.14.20
alabdha-nidrā-kṣaṇaḥ
který nemůže spát — Śrīmad-bhāgavatam 5.14.21
nidrā-apāye
na konci tvrdého spánku — Śrīmad-bhāgavatam 9.16.8
yoga-nidrā-avasāna
po skončení onoho transcendentálního spánku — Śrīmad-bhāgavatam 3.9.21
nidrā-bhaṅga
přerušení spánku. — Śrī caitanya-caritāmṛta Antya 10.91
prabhu nidrā gele
až bude Śrī Caitanya Mahāprabhu spát — Śrī caitanya-caritāmṛta Antya 12.147
nidrā gelā
usnuli — Śrī caitanya-caritāmṛta Antya 18.108
nidrā haila prabhura
Śrī Caitanya Mahāprabhu spal — Śrī caitanya-caritāmṛta Antya 10.91
mora nidrā haile
když jsem usnul — Śrī caitanya-caritāmṛta Antya 10.93
nidrā-lava
ani chvíle spánku — Śrī caitanya-caritāmṛta Madhya 2.7
nidrā
spánek — Bg. 18.39, Śrīmad-bhāgavatam 3.11.32, Śrīmad-bhāgavatam 5.10.10, Śrīmad-bhāgavatam 7.15.43-44, Śrī caitanya-caritāmṛta Ādi 17.209, Śrī caitanya-caritāmṛta Madhya 4.34
spánkem — Śrīmad-bhāgavatam 6.18.61
spaní — Śrī caitanya-caritāmṛta Ādi 10.102
nidrā-nirvṛtiḥ
jehož místo ke spočinutí — Śrīmad-bhāgavatam 5.26.17
sañjāta-nidrā
začaly být ospalé — Śrīmad-bhāgavatam 10.7.5
vīta-nidrā
nespíš — Śrī caitanya-caritāmṛta Madhya 23.65
āhāra-nidrā
jídlo a spánek — Śrī caitanya-caritāmṛta Antya 6.310
nidrā yāya
usíná — Śrī caitanya-caritāmṛta Antya 19.72