Skip to main content

Synonyma

nīla-abja
modrých lotosů — Śrī caitanya-caritāmṛta Antya 18.94
nīla-abje
modré lotosové květy — Śrī caitanya-caritāmṛta Antya 18.94
nīla-alaka
namodralé kadeře — Śrīmad-bhāgavatam 4.7.20
surendra-nīla-dyutiḥ
Kṛṣṇa, jehož tělesná záře připomíná drahokam indranīlaŚrī caitanya-caritāmṛta Antya 19.35
indra-nīla
drahokam indranīlaŚrī caitanya-caritāmṛta Antya 19.41
nīla-lohitaḥ
směs modré a červené. — Śrīmad-bhāgavatam 3.12.7
Rudra, jehož barvu tvoří smíšená modrá a červená — Śrīmad-bhāgavatam 3.12.15
ujjvala-nīla-maṇi
Ujjvala-nīlamaṇiŚrī caitanya-caritāmṛta Madhya 1.38
ā-nīla-niṣadha-āyatau
na severní straně až po horu zvanou Nīla a na jižní straně až po horu zvanou Niṣadha — Śrīmad-bhāgavatam 5.16.10
nīla
modravý — Śrīmad-bhāgavatam 2.2.11
tmavé — Śrīmad-bhāgavatam 3.20.31
tmavě modré — Śrīmad-bhāgavatam 3.21.9
modrý — Śrīmad-bhāgavatam 4.24.21, Śrī caitanya-caritāmṛta Madhya 9.156
safíry — Śrīmad-bhāgavatam 4.25.15
namodralými — Śrīmad-bhāgavatam 4.25.31
namodralé — Śrīmad-bhāgavatam 4.26.23, Śrīmad-bhāgavatam 8.12.20
Nīla — Śrīmad-bhāgavatam 9.10.16
opičák jménem Nīla — Śrīmad-bhāgavatam 9.10.19
nīla-utpala
modrý lotos — Śrīmad-bhāgavatam 3.28.13
modrých lotosů — Śrīmad-bhāgavatam 5.24.10
a modrý lotosový květ — Śrī caitanya-caritāmṛta Madhya 2.33
nīla-ādayaḥ
hory počínaje Nīlou — Śrīmad-bhāgavatam 5.16.9
nīla-vāsāḥ
oblečený v modrých šatech — Śrīmad-bhāgavatam 5.25.7