Skip to main content

Synonyma

kṛtaḥ
konané — Śrīmad-bhāgavatam 7.15.14
vytvořená — Śrīmad-bhāgavatam 8.7.30
bylo vykonáno — Śrīmad-bhāgavatam 8.11.34
byla Tebou učiněna — Śrīmad-bhāgavatam 8.22.16
učinil jsem — Śrīmad-bhāgavatam 8.23.2
přijatý — Śrīmad-bhāgavatam 8.24.50
stalo se tak — Śrīmad-bhāgavatam 9.1.28
takto zaměstnaný — Śrīmad-bhāgavatam 9.2.3
bylo odkryto. — Śrīmad-bhāgavatam 9.8.4
učiněné tebou — Śrīmad-bhāgavatam 9.10.28
Kṛta — Śrīmad-bhāgavatam 9.17.16
sat-kṛtaḥ
dobře obsluhován — Śrīmad-bhāgavatam 1.13.14
byl přivítán — Śrīmad-bhāgavatam 4.2.7
uctěn — Śrīmad-bhāgavatam 4.9.45
vydatně pochválen — Śrīmad-bhāgavatam 8.12.41
tat-kṛtaḥ
způsobené vodou — Śrīmad-bhāgavatam 3.7.11
tím učiněno — Śrīmad-bhāgavatam 4.29.57
yat-kṛtaḥ
kdo uskutečnil — Śrīmad-bhāgavatam 4.1.11
yajña-kṛtaḥ
pořadatele oběti (Dakṣi) — Śrīmad-bhāgavatam 4.4.7
para-kṛtaḥ
způsobené nepřáteli — Śrīmad-bhāgavatam 7.5.10
namaḥ-kṛtaḥ
byl uctěn. — Śrīmad-bhāgavatam 9.10.39-40
īśa-kṛtaḥ
zařízeno prozřetelností — Śrīmad-bhāgavatam 9.18.20-21
ātma-kṛtaḥ
který dal toto tělo — Śrīmad-bhāgavatam 9.18.43
sva-kṛtaḥ
své příslušné povinnosti — Śrīmad-bhāgavatam 10.12.34