Skip to main content

Synonyma

catuḥ-ṣaṣṭi aṅga
šedesát čtyři částí — Śrī caitanya-caritāmṛta Madhya 22.127
catuḥ-bhedāḥ
mající čtyři formy — Śrī caitanya-caritāmṛta Madhya 23.84-85
catuḥ-bhuja
čtyřruké — Śrī caitanya-caritāmṛta Ādi 5.27-28, Śrī caitanya-caritāmṛta Madhya 5.93, Śrī caitanya-caritāmṛta Madhya 9.64
catuḥ-bhujam
se čtyřma rukama — Śrīmad-bhāgavatam 2.2.8, Śrīmad-bhāgavatam 2.9.16, Śrīmad-bhāgavatam 10.3.9-10, Śrī caitanya-caritāmṛta Madhya 24.156
catuḥ-bāhuḥ
měl čtyři ruce — Śrī caitanya-caritāmṛta Madhya 20.332
se čtyřma rukama — Śrī caitanya-caritāmṛta Madhya 20.333
catuḥ-vidhāḥ
čtyři druhy — Bg. 7.16, Śrī caitanya-caritāmṛta Madhya 24.94
catuḥ-dik
čtyři světové strany — Śrī caitanya-caritāmṛta Madhya 1.276
catuḥ-dike
všude okolo — Śrī caitanya-caritāmṛta Madhya 13.190
catuḥ-vedī
znalec čtyř Véd — Śrī caitanya-caritāmṛta Madhya 19.50, Śrī caitanya-caritāmṛta Madhya 20.58, Śrī caitanya-caritāmṛta Antya 16.25
catuḥ-ṣaṣṭiḥ
šedesát čtyři — Śrī caitanya-caritāmṛta Madhya 23.84-85
catuḥ-ślokīte
ve Śrīmad-Bhāgavatamu shrnutém ve čtyřech ślokāchŚrī caitanya-caritāmṛta Madhya 25.94
ve čtyřech slavných verších Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Madhya 25.102
catuḥ-ślokī
čtyři slavné verše známé jako catuḥ-ślokīŚrī caitanya-caritāmṛta Madhya 25.95
catuḥ-viṁśe
ve dvacáté čtvrté kapitole — Śrī caitanya-caritāmṛta Madhya 25.260