Skip to main content

Sloka 30

Text 30

Verš

Texto

mahendraḥ ślakṣṇayā vācā
sāntvayitvā mahā-matiḥ
abhyabhāṣata tat sarvaṁ
śikṣitaṁ puruṣottamāt
mahendraḥ ślakṣṇayā vācā
sāntvayitvā mahā-matiḥ
abhyabhāṣata tat sarvaṁ
śikṣitaṁ puruṣottamāt

Synonyma

Palabra por palabra

mahā-indraḥ — král nebes Indra; ślakṣṇayā — velice uhlazenými; vācā — slovy; sāntvayitvā — když potěšil Baliho Mahārāje; mahā-matiḥ — nejinteligentnější osoba; abhyabhāṣata — oslovil; tat — to; sarvam — vše; śikṣitam — co se naučil; puruṣa-uttamāt — od Pána Viṣṇua.

mahā-indraḥ — el rey del cielo, Indra; ślakṣṇayā — muy afables; vācā — con palabras; sāntvayitvā — complaciendo mucho a Bali Mahārāja; mahā-matiḥ — la muy inteligente persona; abhyabhāṣata — se dirigió; tat — eso; sarvam — todo; śikṣitam — lo que había escuchado; puruṣa-uttamāt — del Señor Viṣṇu.

Překlad

Traducción

Poté, co Pán Indra, král polobohů, který byl nanejvýš inteligentní, potěšil Baliho Mahārāje vybranými slovy, zdvořile představil všechny návrhy, které vyslechl od Nejvyšší Osobnosti Božství, Pána Viṣṇua.

Tras complacer a Bali Mahārāja con palabras afables, el muy inteligente Señor Indra, el rey de los semidioses, le presentó, con suma cortesía, todas las propuestas que la Suprema Personalidad de Dios, el Señor Viṣṇu, les había aconsejado.