Skip to main content

Word for Word Index

anāvṛta-matiḥ
cuya inteligencia no está confundida — Śrīmad-bhāgavatam 5.3.14
askhalitā matiḥ
atención ininterrumpida — Śrīmad-bhāgavatam 1.5.27
matiḥ astu
que haya atracción — CC Madhya-līlā 6.48
ati-śuddha-matiḥ
cuya conciencia completamente pura (plena comprensión de que el cuerpo y la mente son distintos del alma) — Śrīmad-bhāgavatam 5.15.7
atirajaḥ-vala-matiḥ
cuya mente está dominada por la lujuria — Śrīmad-bhāgavatam 5.14.9
avasita-matiḥ
cuya mente está decidida — Śrīmad-bhāgavatam 5.14.36
bhraṣṭa-matiḥ
tonto — Śrīmad-bhāgavatam 3.13.45
bāliśa-matiḥ
sin el conocimiento suficiente — Śrīmad-bhāgavatam 8.19.18
duḥsthitā matiḥ
mente oscilante — Śrīmad-bhāgavatam 1.5.14
dṛḍha-matiḥ
de inteligencia firme y fija — Śrīmad-bhāgavatam 6.14.6
ekānta-matiḥ
fijo en el monismo o la unidad de la mente — Śrīmad-bhāgavatam 1.4.4
guṇa-ākṣipta-matiḥ
cuya mente se vio agitada por las cualidades — CC Madhya-līlā 24.117
jaḍa-matiḥ
de inteligencia muy torpe — Śrīmad-bhāgavatam 5.9.8
jaḍī-kṛta-matiḥ
cuya inteligencia se ha anquilosado — Śrīmad-bhāgavatam 6.3.25
ku-matiḥ
siendo necio — Śrīmad-bhāgavatam 3.31.30
cuya mente está llena de pensamientos desagradables — Śrīmad-bhāgavatam 4.28.17
kṛta-matiḥ
desear — Śrīmad-bhāgavatam 3.31.22
mahā-matiḥ
muy inteligente y reflexivo — Śrīmad-bhāgavatam 4.12.8
Prahlāda Mahārāja, que poseía una gran inteligencia — Śrīmad-bhāgavatam 7.5.15
la muy inteligente persona — Śrīmad-bhāgavatam 8.6.30
matiḥ mama
mi opinión. — Bg. 18.78
mat-matiḥ
comprensión de que tienen una relación conmigo — CC Madhya-līlā 11.29-30
matiḥ
opinión — Bg. 6.36
determinación — Bg. 12.18-19
opinión. — Bg. 18.70
iluminación — Śrīmad-bhāgavatam 1.3.34
inteligencia — Śrīmad-bhāgavatam 1.6.23, Śrīmad-bhāgavatam 1.6.24, CC Madhya-līlā 8.70
mente — Śrīmad-bhāgavatam 1.7.11
concepto — Śrīmad-bhāgavatam 1.8.29
atención — Śrīmad-bhāgavatam 1.8.42
pensando, sintiendo y deseando — Śrīmad-bhāgavatam 1.9.32
mente. — Śrīmad-bhāgavatam 1.15.28
concentración — Śrīmad-bhāgavatam 1.15.50
fe — Śrīmad-bhāgavatam 2.1.10
atención — Śrīmad-bhāgavatam 3.5.12
identificación — Śrīmad-bhāgavatam 3.31.20
su mente — Śrīmad-bhāgavatam 3.32.3, Śrīmad-bhāgavatam 3.33.26
la mente — Śrīmad-bhāgavatam 4.4.19, Śrīmad-bhāgavatam 6.18.30
inteligencia — Śrīmad-bhāgavatam 4.6.49, Śrīmad-bhāgavatam 4.9.32, Śrīmad-bhāgavatam 4.22.18, Śrīmad-bhāgavatam 5.18.9, CC Madhya-līlā 24.170
su inteligencia — Śrīmad-bhāgavatam 4.13.10