Skip to main content

Word for Word Index

asura-indraḥ
el gran héroe de los demonios, Vṛtrāsura — Śrīmad-bhāgavatam 6.12.2
daitya-indraḥ
el rey de los demonios, Hiraṇyakaśipu — Śrīmad-bhāgavatam 7.5.42
dānava-indraḥ
el rey de los demonios dānavasŚrīmad-bhāgavatam 5.24.28
gaja-indraḥ
el rey de los elefantes — Śrīmad-bhāgavatam 8.1.30, Śrīmad-bhāgavatam 8.2.31
mṛga-indraḥ
el león — Bg. 10.30
el león — CC Ādi-līlā 6.73
indraḥ
el semidiós regente que suministra las lluvias. — Śrīmad-bhāgavatam 2.7.48
el semidiós del cielo — Śrīmad-bhāgavatam 2.10.24
el rey del cielo — Śrīmad-bhāgavatam 3.6.21, Śrīmad-bhāgavatam 4.15.15, Śrīmad-bhāgavatam 4.19.10, Śrīmad-bhāgavatam 4.19.23, Śrīmad-bhāgavatam 4.19.30, Śrīmad-bhāgavatam 6.10.13-14, Śrīmad-bhāgavatam 7.7.11, Śrīmad-bhāgavatam 8.1.24, Śrīmad-bhāgavatam 8.5.3, Śrīmad-bhāgavatam 8.5.8, Śrīmad-bhāgavatam 8.11.33, Śrīmad-bhāgavatam 8.13.4, Śrīmad-bhāgavatam 8.13.12, Śrīmad-bhāgavatam 8.13.31, Śrīmad-bhāgavatam 8.13.34, Śrīmad-bhāgavatam 8.14.7, Śrīmad-bhāgavatam 8.23.25, Śrīmad-bhāgavatam 9.6.14, Śrīmad-bhāgavatam 9.6.33-34, Śrīmad-bhāgavatam 9.17.13
Indra — Śrīmad-bhāgavatam 3.25.42, Śrīmad-bhāgavatam 5.23.5, Śrīmad-bhāgavatam 5.24.24, Śrīmad-bhāgavatam 6.7.2-8, Śrīmad-bhāgavatam 6.11.12, Śrīmad-bhāgavatam 6.18.7, Śrīmad-bhāgavatam 6.18.43, Śrīmad-bhāgavatam 6.18.56, Śrīmad-bhāgavatam 6.18.77
el Señor Indra — Śrīmad-bhāgavatam 3.26.66, Śrīmad-bhāgavatam 4.14.26-27
el rey del cielo, Indra. — Śrīmad-bhāgavatam 4.16.22
el rey del cielo, Indra — Śrīmad-bhāgavatam 5.4.3
el rey Indra — Śrīmad-bhāgavatam 6.7.2-8, Śrīmad-bhāgavatam 6.7.10, Śrīmad-bhāgavatam 6.12.6, Śrīmad-bhāgavatam 6.12.18, Śrīmad-bhāgavatam 6.13.11, Śrīmad-bhāgavatam 6.13.21, Śrīmad-bhāgavatam 8.11.18, Śrīmad-bhāgavatam 9.6.31, Śrīmad-bhāgavatam 9.7.17
el jefe de los semidioses, el rey Indra — Śrīmad-bhāgavatam 7.7.6
indra — Śrīmad-bhāgavatam 8.1.20
el rey de los semidioses — Śrīmad-bhāgavatam 8.8.3
el rey del cielo — Śrīmad-bhāgavatam 8.13.19
el rey del cielo, indraŚrīmad-bhāgavatam 8.13.25
el rey del cielo — Śrīmad-bhāgavatam 8.13.28
el señor del planeta celestial — Śrīmad-bhāgavatam 8.22.31
Indra, el rey del cielo — Śrīmad-bhāgavatam 8.23.24
el rey del cielo, el Señor Indra — Śrīmad-bhāgavatam 9.2.28
el rey del cielo — Śrīmad-bhāgavatam 9.7.23
el rey del planeta celestial — Śrīmad-bhāgavatam 9.14.26
naga-indraḥ
un árbol gigantesco — Śrīmad-bhāgavatam 3.19.26
indraḥ uvāca
el rey Indra dijo — Śrīmad-bhāgavatam 4.7.32
Indra dijo — Śrīmad-bhāgavatam 6.12.19, Śrīmad-bhāgavatam 6.18.71
el rey Indra contestó — Śrīmad-bhāgavatam 6.13.5
vāraṇa-indraḥ
un elefante — Śrīmad-bhāgavatam 4.7.46
el elefante — Śrīmad-bhāgavatam 5.25.7
el rey de los elefantes — Śrīmad-bhāgavatam 8.8.4
mahā-indraḥ
el rey del cielo — Śrīmad-bhāgavatam 4.22.57, Śrīmad-bhāgavatam 5.25.7
fue posible el rey Indra — Śrīmad-bhāgavatam 8.5.39
el rey del cielo, Indra — Śrīmad-bhāgavatam 8.6.30, Śrīmad-bhāgavatam 8.8.10
saha-indraḥ
con el rey Indra — Śrīmad-bhāgavatam 6.11.11
śrī-indraḥ uvāca
el rey Indra dijo — Śrīmad-bhāgavatam 7.7.9
Indra, el rey del cielo, dijo — Śrīmad-bhāgavatam 7.8.42
kosala-indraḥ
el rey de Ayodhyā — Śrīmad-bhāgavatam 9.10.4