Skip to main content

Word for Word Index

puruṣa-ada
los caníbales — Śrīmad-bhāgavatam 1.8.24
puruṣa-ada-purīṣa
eres el excremento de los caníbales (rākṣasas) — Śrīmad-bhāgavatam 9.10.22
puruṣa-adaiḥ
por los rākṣasas (antropófagos) — Śrīmad-bhāgavatam 6.11.16
puruṣa-adaḥ
un rākṣasa, un caníbal — Śrīmad-bhāgavatam 10.4.15
puruṣa-adena
por el caníbal (rākṣasa) — Śrīmad-bhāgavatam 9.9.34
puruṣa-adhama
el más bajo de los seres humanos — CC Antya-līlā 5.143
la persona bajo quien se hallan todos los demás — CC Antya-līlā 5.144
puruṣa-adhara
los labios del varón — CC Antya-līlā 16.125
puruṣa-adhiṣṭhitāt
debido a la encarnación puruṣa del Señor — Śrīmad-bhāgavatam 2.5.22
puruṣa-adān
los rākṣasas, antropófagos — Śrīmad-bhāgavatam 10.1.46
puruṣa-adāḥ
los caníbales. — Śrīmad-bhāgavatam 5.26.31
puruṣa-arcana-antarāt
de las ofensas en la adoración de la Deidad — Śrīmad-bhāgavatam 6.8.17
puruṣa-anucaraiḥ
por los sirvientes de la Persona Suprema — Śrīmad-bhāgavatam 8.21.18
puruṣa-anveṣaṇa-samaye
a la hora de buscar un hombre — Śrīmad-bhāgavatam 5.10.1
puruṣa-arcanam
adoración de la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 3.28.4
puruṣa-artha
meta de la vida — Śrīmad-bhāgavatam 3.13.50
del verdadero objetivo de la vida — Śrīmad-bhāgavatam 4.9.17
del objetivo supremo de la vida — Śrīmad-bhāgavatam 4.30.21
los objetivos de la vida — Śrīmad-bhāgavatam 5.3.8
consecución del objetivo de la vida — CC Ādi-līlā 7.84
logros. — CC Ādi-līlā 7.84
objetivo de la vida — CC Ādi-līlā 7.85, CC Ādi-līlā 7.144
interés del ser humano — CC Madhya-līlā 6.184
aspiración del ser vivo — CC Madhya-līlā 19.164
los distintos tipos de aspiraciones humanas. — CC Madhya-līlā 19.164
pañcama puruṣa-artha
el quinto nivel o perfección de la vida — CC Madhya-līlā 9.261
puruṣa-artha-śiromaṇi
el interés supremo de la entidad viviente — CC Madhya-līlā 20.125
pañcama-puruṣa-artha
el quinto y supremo objetivo de la vida — CC Madhya-līlā 23.101
cāri puruṣa-artha
los cuatro tipos de supuestos objetivos en la vida — CC Madhya-līlā 24.64
parama-puruṣa-artha
la bendición más elevada de la vida. — CC Antya-līlā 4.12
parama-puruṣa-artham
el principal de todos los logros humanos — Śrīmad-bhāgavatam 5.6.17
puruṣa-arthera sīmā
el límite de los objetivos de la vida. — CC Madhya-līlā 9.261
puruṣa-arthān
objetivos de la vida humana — CC Ādi-līlā 15.27
ati-puruṣa
sobrehumana — Śrīmad-bhāgavatam 5.1.30
puruṣa-avatāra
la encarnación puruṣa, o Karāṇārṇavaśāyī Viṣṇu. — CC Ādi-līlā 5.63
encarnaciones de Viṣṇu — CC Madhya-līlā 20.244, CC Madhya-līlā 20.245
la encarnación de los tres Viṣṇus (Mahā-Viṣṇu, Garbhodakaśāyī Viṣṇu y Kṣīrodakaśāyī Viṣṇu) — CC Madhya-līlā 20.250
las encarnaciones puruṣa de Viṣṇu. — CC Madhya-līlā 21.38
puruṣa-avatārera
de todos los puruṣa-avatārasCC Madhya-līlā 20.296
puruṣa-avayaveṣu
como partes y miembros de la Suprema Personalidad de Dios, Govinda — Śrīmad-bhāgavatam 5.7.6