Skip to main content

Sloka 4

Text 4

Verš

Texto

śrī-sūta uvāca
ity ukto viṣṇu-rātena
bhagavān bādarāyaṇiḥ
uvāca caritaṁ viṣṇor
matsya-rūpeṇa yat kṛtam
śrī-sūta uvāca
ity ukto viṣṇu-rātena
bhagavān bādarāyaṇiḥ
uvāca caritaṁ viṣṇor
matsya-rūpeṇa yat kṛtam

Synonyma

Palabra por palabra

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī pravil; iti uktaḥ — takto dotázán; viṣṇu-rātena — Mahārājem Parīkṣitem, známým jako Viṣṇurāta; bhagavān — nejmocnější; bādarāyaṇiḥ — Vyāsadevův syn, Śukadeva Gosvāmī; uvāca — řekl; caritam — zábavy; viṣṇoḥ — Pána Viṣṇua; matsya-rūpeṇa — v Jeho podobě ryby; yat — cokoliv; kṛtam — vykonané.

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī dijo; iti uktaḥ — al ser preguntado; viṣṇu-rātena — por Mahārāja Parīkṣit, conocido con el nombre de Viṣṇurāta; bhagavān — el muy poderoso; bādarāyaṇiḥ — el hijo de Vyāsadeva, Śukadeva Gosvāmī; uvāca — dijo; caritam — los pasatiempos; viṣṇoḥ — del Señor Viṣṇu; matsya-rūpeṇa — por Él en la forma de un pez; yat — todo lo que; kṛtam — fue hecho.

Překlad

Traducción

Sūta Gosvāmī pravil: Když se Parīkṣit Mahārāja takto otázal Śukadeva Gosvāmīho, začal tento mocný světec popisovat zábavy Pánovy inkarnace v podobě ryby.

Sūta Gosvāmī dijo: Cuando Parīkṣit Mahārāja hizo esta pregunta a Śukadeva Gosvāmī, aquella muy poderosa persona santa comenzó a narrar los pasatiempos de la encarnación del Señor en forma de pez.