Skip to main content

Word for Word Index

ananta-avyakta-rūpeṇa
por la forma ilimitada y no manifiesta — Śrīmad-bhāgavatam 7.3.34
artha-rūpeṇa
en forma de diversos objetos — Śrīmad-bhāgavatam 3.32.28
atithi-rūpeṇa
a modo de huésped — Śrīmad-bhāgavatam 1.19.32
ceṣṭā-rūpeṇa
mediante la representación de Su intento, Kālī — Śrīmad-bhāgavatam 3.6.3
dṛśya-rūpeṇa
por Sus formas visibles — Śrīmad-bhāgavatam 7.6.20-23
nara-hari-rūpeṇa
Su forma de Nṛsiṁhadeva — Śrīmad-bhāgavatam 5.18.7
icchā-rūpeṇa
conforme al deseo del devoto. — Śrīmad-bhāgavatam 5.7.9
kāla-rūpeṇa
en la forma de tiempo — Śrīmad-bhāgavatam 3.26.18
en la forma del tiempo — Śrīmad-bhāgavatam 8.12.40, Śrīmad-bhāgavatam 8.14.9
kāma-rūpeṇa
en forma de lujuria — Bg. 3.39
kūrma-rūpeṇa
en forma de tortuga — Śrīmad-bhāgavatam 8.5.10
liṅga-rūpeṇa
con forma sutil — Śrīmad-bhāgavatam 4.29.35
matsya-rūpeṇa
por Él en la forma de un pez — Śrīmad-bhāgavatam 8.24.4
en la forma de un pez — Śrīmad-bhāgavatam 8.24.25
niryāsa-rūpeṇa
por el líquido que rezuma de los árboles — Śrīmad-bhāgavatam 6.9.8
pradhāna-rūpeṇa
con los elementos externos, que son Tu forma — Śrīmad-bhāgavatam 6.9.42
prajā-rūpeṇa
en la forma de su hijo Aśvatthāmā — Śrīmad-bhāgavatam 1.7.45
prajā-īśa-rūpeṇa
en la forma de Marīci y otros prajāpatisŚrīmad-bhāgavatam 8.14.9
puruṣa-rūpeṇa
en la forma de Superalma — Śrīmad-bhāgavatam 3.26.18
con Su forma personal — Śrīmad-bhāgavatam 5.7.7
en la forma del Señor Viṣṇu — CC Madhya-līlā 20.318
en la forma del Señor Viṣṇu — CC Madhya-līlā 21.37
rajaḥ-rūpeṇa
en la forma del período menstrual — Śrīmad-bhāgavatam 6.9.9
rūpeṇa
forma — Bg. 11.46
en la forma de — Śrīmad-bhāgavatam 1.3.16, Śrīmad-bhāgavatam 1.17.7
mediante Su forma eterna — Śrīmad-bhāgavatam 2.6.32
mediante la forma — Śrīmad-bhāgavatam 3.9.44
en la forma — Śrīmad-bhāgavatam 5.16.20-21
en la forma de Paramātmā — Śrīmad-bhāgavatam 7.14.37
en esa forma — Śrīmad-bhāgavatam 8.7.11
sva-rūpeṇa
con forma constitucional — Śrīmad-bhāgavatam 2.10.6
en la autorrealización — Śrīmad-bhāgavatam 3.28.44
con Tus formas — Śrīmad-bhāgavatam 6.9.42
vainya-rūpeṇa
en la forma de hijo del rey Vena — Śrīmad-bhāgavatam 4.17.6-7
ātma-samādhi-rūpeṇa
por meditar en Él en estado de trance — Śrīmad-bhāgavatam 5.17.16
vāmana-rūpeṇa
en la forma de un enano — Śrīmad-bhāgavatam 5.24.18
yoṣit-rūpeṇa
adoptando una forma de mujer — Śrīmad-bhāgavatam 8.12.1-2
sādhaka-rūpeṇa
con el cuerpo externo, como un devoto que practica el proceso regulado de servicio devocional — CC Madhya-līlā 22.158
siddha-rūpeṇa
con un cuerpo adecuado para el servicio eterno, autorrealizado — CC Madhya-līlā 22.158