Skip to main content

Synonyma

ananta-avyakta-rūpeṇa
neomezenou, neprojevenou podobou — Śrīmad-bhāgavatam 7.3.34
artha-rūpeṇa
v podobě různých předmětů — Śrīmad-bhāgavatam 3.32.28
atithi-rūpeṇa
jako host — Śrīmad-bhāgavatam 1.19.32
ceṣṭā-rūpeṇa
Svým zosobněním činnosti, Kālī — Śrīmad-bhāgavatam 3.6.3
dṛśya-rūpeṇa
svými viditelnými podobami — Śrīmad-bhāgavatam 7.6.20-23
nara-hari-rūpeṇa
Jeho podoba Nṛsiṁhadeva — Śrīmad-bhāgavatam 5.18.7
icchā-rūpeṇa
podle touhy oddaného. — Śrīmad-bhāgavatam 5.7.9
kāla-rūpeṇa
v podobě času — Śrīmad-bhāgavatam 3.26.18, Śrīmad-bhāgavatam 8.12.40, Śrīmad-bhāgavatam 8.14.9
kāma-rūpeṇa
v podobě chtíče — Bg. 3.39
kūrma-rūpeṇa
v podobě želvy — Śrīmad-bhāgavatam 8.5.10
liṅga-rūpeṇa
jemnohmotnou podobou — Śrīmad-bhāgavatam 4.29.35
matsya-rūpeṇa
v Jeho podobě ryby — Śrīmad-bhāgavatam 8.24.4
v podobě ryby — Śrīmad-bhāgavatam 8.24.25
niryāsa-rūpeṇa
tekutinou vytékající ze stromů — Śrīmad-bhāgavatam 6.9.8
pradhāna-rūpeṇa
Svou podobou vnějších složek — Śrīmad-bhāgavatam 6.9.42
prajā-rūpeṇa
v podobě syna Aśvatthāmy — Śrīmad-bhāgavatam 1.7.45
prajā-īśa-rūpeṇa
v podobě Prajāpatiho Marīciho a dalších — Śrīmad-bhāgavatam 8.14.9
puruṣa-rūpeṇa
v podobě Nadduše — Śrīmad-bhāgavatam 3.26.18
Svou osobní podobou — Śrīmad-bhāgavatam 5.7.7
v podobě Pána Viṣṇua — Śrī caitanya-caritāmṛta Madhya 20.318, Śrī caitanya-caritāmṛta Madhya 21.37
rajaḥ-rūpeṇa
v podobě menstruačního období — Śrīmad-bhāgavatam 6.9.9
rūpeṇa
podobě — Bg. 11.46
v podobě — Śrīmad-bhāgavatam 1.3.16, Śrīmad-bhāgavatam 1.17.7, Śrīmad-bhāgavatam 5.16.20-21, Śrīmad-bhāgavatam 8.7.11
Svojí věčnou podobou — Śrīmad-bhāgavatam 2.6.32
podobou — Śrīmad-bhāgavatam 3.9.44
v podobě Paramātmy — Śrīmad-bhāgavatam 7.14.37
sva-rūpeṇa
v původní věčné podobě — Śrīmad-bhāgavatam 2.10.6
v seberealizovaném postavení — Śrīmad-bhāgavatam 3.28.44
Svými podobami — Śrīmad-bhāgavatam 6.9.42
vainya-rūpeṇa
v podobě syna krále Veny — Śrīmad-bhāgavatam 4.17.6-7
ātma-samādhi-rūpeṇa
meditací o Něm v tranzu — Śrīmad-bhāgavatam 5.17.16
vāmana-rūpeṇa
v podobě trpaslíka — Śrīmad-bhāgavatam 5.24.18
yoṣit-rūpeṇa
tím, že přijal podobu ženy — Śrīmad-bhāgavatam 8.12.1-2
sādhaka-rūpeṇa
vnějším tělem jako oddaný praktikující usměrněnou oddanou službu — Śrī caitanya-caritāmṛta Madhya 22.158
siddha-rūpeṇa
tělem vhodným k věčné, seberealizované službě — Śrī caitanya-caritāmṛta Madhya 22.158