Skip to main content

Synonyma

yat-pāda-sevā-abhiruciḥ
chuť do služby lotosovým nohám Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 24.217
yat-adhi
více než to — Śrīmad-bhāgavatam 4.22.32
yat amūṣu
ten, který inkarnoval — Śrīmad-bhāgavatam 2.4.23
yat anartham
co je neslučitelné — Śrīmad-bhāgavatam 8.19.31
yat-antaḥ
konec Aghāsurova života — Śrīmad-bhāgavatam 10.12.13
yat-smaraṇa-anubhāvataḥ
když o Něm meditovali — Śrīmad-bhāgavatam 8.21.2-3
yat-anugrahaṇe
získat její přízeň — Śrīmad-bhāgavatam 3.15.21
yat-anugraheṇa
milostí tohoto slona. — Śrīmad-bhāgavatam 8.2.22
yat api
co — Śrīmad-bhāgavatam 1.5.12
ačkoliv — Śrīmad-bhāgavatam 4.7.13, Śrīmad-bhāgavatam 5.14.40, Śrīmad-bhāgavatam 6.9.6, Śrīmad-bhāgavatam 7.9.25
yat-apāṅga
Jehož pohled — Śrīmad-bhāgavatam 2.1.31
yat-arpaṇam
odevzdání se — Śrīmad-bhāgavatam 2.4.17
zasvěcení jemuž (Nejvyšší Osobnosti Božství) — Śrī caitanya-caritāmṛta Madhya 22.20
yat-artham
proč — Śrīmad-bhāgavatam 3.21.23
záměr — Śrīmad-bhāgavatam 3.21.56
ve spolupráci s Ním — Śrīmad-bhāgavatam 4.23.1-3
za jakým účelem — Śrīmad-bhāgavatam 8.5.11-12, Śrīmad-bhāgavatam 8.24.2-3, Śrīmad-bhāgavatam 8.24.29
yat-arthe
za tímto účelem — Śrīmad-bhāgavatam 3.5.51
pro koho — Śrīmad-bhāgavatam 7.14.12
yat-arthāḥ
kvůli němuž — Śrīmad-bhāgavatam 4.13.45
ayam yat
tomu, který — Śrīmad-bhāgavatam 1.6.38
yat-aṁśa-viddhāḥ
když jsou ovlivněny paprsky Brahmanu, Nejvyššího Pána — Śrīmad-bhāgavatam 6.16.24
yat-aṅga-jām
jehož dcera — Śrīmad-bhāgavatam 4.4.30
yat-aṅghri
Jehož lotosové nohy — Śrīmad-bhāgavatam 2.4.21
yat-aṅgāntaram
jehož hruď — Śrīmad-bhāgavatam 9.14.20
yat-baddhaḥ
jimiž spoutána — Śrīmad-bhāgavatam 3.31.31
yat-bhava
z něhož stvoření — Śrīmad-bhāgavatam 1.9.32
yat-bhayāt
ze strachu z Něho — Śrīmad-bhāgavatam 3.29.44
ze strachu z Pána — Śrīmad-bhāgavatam 8.2.33
yat brahma
která je neosobním Brahmanem — Śrīmad-bhāgavatam 8.7.31
yat-bāndhavaḥ
díky Jehož přátelství — Śrīmad-bhāgavatam 1.15.14
yat ca
cokoliv — Śrīmad-bhāgavatam 5.13.11
yat-cakreṇa
jehož diskem — Śrīmad-bhāgavatam 8.10.57
yat durvibhāvyam
co je nesmírně těžké pochopit — Śrīmad-bhāgavatam 8.5.43
yat-dṛk-viṣayaḥ
stal se viditelným, tváří v tvář — Śrīmad-bhāgavatam 10.12.12
yat etat
obsahující všechny pohyblivé i nehybné tvory — Śrīmad-bhāgavatam 10.3.31
yat-gandha-mātrāt
pouhým pachem tohoto slona — Śrīmad-bhāgavatam 8.2.21
yat gītam
jak již bylo řečeno — Śrīmad-bhāgavatam 10.10.25
yat-gṛhāḥ
jejichž domy — Śrīmad-bhāgavatam 4.22.10
yat-hetoḥ
pod jehož vlivem — Śrīmad-bhāgavatam 3.29.4