Skip to main content

Word for Word Index

yat-pāda-sevā-abhiruciḥ
el gusto por servir los pies de loto del Señor Kṛṣṇa — CC Madhya-līlā 24.217
yat-adhi
más allá de eso — Śrīmad-bhāgavatam 4.22.32
yat amūṣu
aquel que se encarnó — Śrīmad-bhāgavatam 2.4.23
yat anartham
lo cual es repugnante — Śrīmad-bhāgavatam 8.19.31
yat-antaḥ
el final de la vida de Aghāsura — Śrīmad-bhāgavatam 10.12.13
yat-smaraṇa-anubhāvataḥ
por el simple hecho de meditar en quien — Śrīmad-bhāgavatam 8.21.2-3
yat-anugrahaṇe
para recibir Su favor — Śrīmad-bhāgavatam 3.15.21
yat-anugraheṇa
por la misericordia de aquel elefante. — Śrīmad-bhāgavatam 8.2.22
yat api
que es — Śrīmad-bhāgavatam 1.5.12
aunque — Śrīmad-bhāgavatam 4.7.13, Śrīmad-bhāgavatam 5.14.40, Śrīmad-bhāgavatam 6.9.6, Śrīmad-bhāgavatam 7.9.25
yat-apāṅga
cuya mirada — Śrīmad-bhāgavatam 2.1.31
yat-arpaṇam
dedicación — Śrīmad-bhāgavatam 2.4.17
dedicar a quien (a la Suprema Personalidad de Dios) — CC Madhya-līlā 22.20
yat-artham
por lo cual — Śrīmad-bhāgavatam 3.21.23
el propósito — Śrīmad-bhāgavatam 3.21.56
en armonía con Él — Śrīmad-bhāgavatam 4.23.1-3
cuál era el objetivo — Śrīmad-bhāgavatam 8.5.11-12
con qué fin — Śrīmad-bhāgavatam 8.24.2-3
con qué propósito — Śrīmad-bhāgavatam 8.24.29
yat-arthe
por el propósito del cual — Śrīmad-bhāgavatam 3.5.51
de quien — Śrīmad-bhāgavatam 7.14.12
yat-arthāḥ
debido al cual — Śrīmad-bhāgavatam 4.13.45
ayam yat
aquel que — Śrīmad-bhāgavatam 1.6.38
yat-aṁśa-viddhāḥ
bajo la influencia de los rayos del Brahman, o del Señor Supremo — Śrīmad-bhāgavatam 6.16.24
yat-aṅga-jām
cuya hija — Śrīmad-bhāgavatam 4.4.30
yat-aṅghri
cuyos pies de loto — Śrīmad-bhāgavatam 2.4.21
yat-aṅgāntaram
cuyo pecho — Śrīmad-bhāgavatam 9.14.20
yat-baddhaḥ
atado por las cuales — Śrīmad-bhāgavatam 3.31.31
yat-bhava
a partir de quien la creación — Śrīmad-bhāgavatam 1.9.32
yat-bhayāt
por temor de quien — Śrīmad-bhāgavatam 3.29.44
por miedo al Señor — Śrīmad-bhāgavatam 8.2.33
yat brahma
que es Brahman impersonal — Śrīmad-bhāgavatam 8.7.31
yat-bāndhavaḥ
por cuya amistad únicamente — Śrīmad-bhāgavatam 1.15.14
yat ca
lo que — Śrīmad-bhāgavatam 5.13.11
yat-cakreṇa
por cuyo disco — Śrīmad-bhāgavatam 8.10.57
yat durvibhāvyam
que en realidad es muy difícil de entender — Śrīmad-bhāgavatam 8.5.43
yat-dṛk-viṣayaḥ
Se ha vuelto el objeto de la visión directa, cara a cara — Śrīmad-bhāgavatam 10.12.12
yat etat
que contiene todas las creaciones móviles e inmóviles — Śrīmad-bhāgavatam 10.3.31
yat-gandha-mātrāt
simplemente por el olor del elefante — Śrīmad-bhāgavatam 8.2.21
yat gītam
como ya ha sido afirmado — Śrīmad-bhāgavatam 10.10.25