Skip to main content

Synonyma

brahma-viṣṇu-śiva- abhidhām
jako Pán Brahmā, Pán Viṣṇu nebo Pán Śiva. — Śrīmad-bhāgavatam 8.7.23
viṣṇu-arcana- ādṛtaḥ
uctívání Pána Viṣṇua s velkou vírou a oddaností — Śrīmad-bhāgavatam 8.16.46
mahā-viṣṇu-avatāra
inkarnace Mahā-Viṣṇua. — Śrī caitanya-caritāmṛta Ādi 17.319
viṣṇu-aṁśa sama
zástupce Nejvyšší Osobnosti Božství. — Śrī caitanya-caritāmṛta Madhya 1.178
viṣṇu-bhaktaḥ
oddaný Pána Viṣṇua — Śrī caitanya-caritāmṛta Ādi 3.91
viṣṇu-bhakti
oddaná služba Pánu Viṣṇuovi — Śrī caitanya-caritāmṛta Madhya 8.57
viṣṇu-bhaktānām
od oddaných Viṣṇua — Śrīmad-bhāgavatam 6.17.40
brahmā, viṣṇu, śiva
Pán Brahmā, Pán Viṣṇu a Pán Śiva — Śrī caitanya-caritāmṛta Madhya 20.301
viṣṇu-cakra- upatāpitaḥ
spalovaný žárem Viṣṇuova disku — Śrīmad-bhāgavatam 9.4.55
viṣṇu-cakram
zbraň Pána Viṣṇua — Śrīmad-bhāgavatam 9.5.12
viṣṇu daraśana
návštěvu chrámu Pána Viṣṇua — Śrī caitanya-caritāmṛta Madhya 9.77
zhlédnutí chrámu Pána Viṣṇua. — Śrī caitanya-caritāmṛta Madhya 9.222
viṣṇu-datta
ó Mahārāji Parīkṣite — Śrīmad-bhāgavatam 5.3.20
ó Mahārāji Parīkṣite, jehož ochránil Pán Viṣṇu — Śrīmad-bhāgavatam 5.9.20
viṣṇu-dattena
které obdržel od Pána Viṣṇua — Śrīmad-bhāgavatam 6.17.4-5
viṣṇu viśva-dhāma
Pán Viṣṇu, sídlo všech vesmírů. — Śrī caitanya-caritāmṛta Ādi 5.76
viṣṇu-śakti-dhṛk
zplnomocněný Pánem Viṣṇuem — Śrīmad-bhāgavatam 9.7.3
viṣṇu-dvāre
prostřednictvím Pána Viṣṇua — Śrī caitanya-caritāmṛta Ādi 4.13
dīrgha-viṣṇu
Dírgha Višnu — Śrī caitanya-caritāmṛta Madhya 17.191
viṣṇu-dūta
služebníci Pána Viṣṇua — Śrī caitanya-caritāmṛta Antya 3.57
viṣṇu-dūtāḥ
služebníci Pána Viṣṇua — Śrīmad-bhāgavatam 6.1.31
viṣṇu-gadā
kyj Pána Viṣṇua — Śrīmad-bhāgavatam 8.20.31
viṣṇu-gatim
poznání o Viṣṇuovi — Śrīmad-bhāgavatam 1.18.23
viṣṇu-gāthāḥ
vyprávění o skutcích Viṣṇua. — Śrīmad-bhāgavatam 1.19.15
svatá jména Pána Viṣṇua. — Śrī caitanya-caritāmṛta Madhya 23.21
viṣṇu-jana
oddaní Pána — Śrīmad-bhāgavatam 1.7.11
viṣṇu-jana-priyaḥ
jenž je velmi drahý vaiṣṇavům, oddaným Pána Viṣṇua. — Śrī caitanya-caritāmṛta Madhya 24.117
viṣṇu-kāñcī
na posvátné místo Višnu-káňčí — Śrī caitanya-caritāmṛta Madhya 9.69
viṣṇu-kāñcīte
ve Višnu-káňčí — Śrī caitanya-caritāmṛta Madhya 20.217
viṣṇu-kṛtyān
povinnosti, které mají vůči Pánu Viṣṇuovi. — Śrīmad-bhāgavatam 6.3.29
viṣṇu-loke
v duchovním světě — Śrīmad-bhāgavatam 6.2.47-48
mahā-viṣṇu
Pán Mahā-Viṣṇu — Śrī caitanya-caritāmṛta Ādi 5.75, Śrī caitanya-caritāmṛta Madhya 20.323
původní Viṣṇu — Śrī caitanya-caritāmṛta Ādi 6.7
Mahā-Viṣṇu — Śrī caitanya-caritāmṛta Madhya 21.39
mahā-viṣṇu nāma
zvaná Pán Mahā-Viṣṇu — Śrī caitanya-caritāmṛta Madhya 20.278
viṣṇu-mandira
chrámu Viṣṇua — Śrī caitanya-caritāmṛta Madhya 24.343
viṣṇu-mayam
expanze Vāsudevy, Viṣṇua — Śrīmad-bhāgavatam 10.13.19
viṣṇu-maṇḍape
v chodbě Viṣṇuova chrámu — Śrī caitanya-caritāmṛta Ādi 17.115
viṣṇu-mitraḥ
muž jménem Viṣṇumitra — Śrīmad-bhāgavatam 5.14.24
viṣṇu māni
považovat za Pána Viṣṇua nebo Osobnost Božství — Śrī caitanya-caritāmṛta Madhya 25.78