Skip to main content

Word for Word Index

rāja-ṛṣi-pravaraḥ
muy excelso entre la orden de los reyes santos — Śrīmad-bhāgavatam 5.15.6
rāja-ṛṣi-pravarāt
que eres el mejor de todos los reyes santos, los rājarṣisŚrīmad-bhāgavatam 9.9.30
rāja-puruṣaḥ
un representante del rey — Śrīmad-bhāgavatam 5.26.16
rāja-puruṣāḥ
ministros del gobierno — Śrīmad-bhāgavatam 5.26.22
rāja-putraḥ
el príncipe real — Śrīmad-bhāgavatam 1.12.31
el príncipe — Śrīmad-bhāgavatam 5.1.6
rāja-putri
¡oh, princesa! — Śrīmad-bhāgavatam 3.24.2
rāja-putryā
por Śarmiṣṭha, que era la hija de un rey — Śrīmad-bhāgavatam 9.18.32
rāja-putrān
los hijos del rey — Śrīmad-bhāgavatam 4.24.32
rāja-putrāḥ
todos los hijos del rey Barhiṣat — Śrīmad-bhāgavatam 4.24.23
rāja-putrāṇām
los hijos del rey — Śrīmad-bhāgavatam 4.25.1
rāja-ṛṣayaḥ
ṛṣis entre los reyes — Śrīmad-bhāgavatam 1.9.5
muy grandes reyes santos — Śrīmad-bhāgavatam 5.14.40
todos los reyes fueron santos — Śrīmad-bhāgavatam 9.20.1
rāja-sūye
un sacrificio realizado al estilo real — Śrīmad-bhāgavatam 1.9.41
rāja-ṛṣīn
de reyes santos — Śrīmad-bhāgavatam 1.12.18
rāja-ṛṣīṇām
de reyes que son como sabios — Śrīmad-bhāgavatam 1.12.26
de grandes reyes santos — Śrīmad-bhāgavatam 4.21.13
rāja-ṛṣiḥ
un santo entre los reyes — Śrīmad-bhāgavatam 1.16.36
el sabio entre los reyes — Śrīmad-bhāgavatam 1.17.43-44
santo entre los reyes — Śrīmad-bhāgavatam 1.18.46
rey santo — Śrīmad-bhāgavatam 2.1.13
el rey santo — Śrīmad-bhāgavatam 3.21.26, Śrīmad-bhāgavatam 4.29.81
el gran rey santo — Śrīmad-bhāgavatam 4.9.65, Śrīmad-bhāgavatam 4.17.5, Śrīmad-bhāgavatam 4.28.33, Śrīmad-bhāgavatam 9.9.10
el santo rey Aṅga — Śrīmad-bhāgavatam 4.13.18
el santo rey — Śrīmad-bhāgavatam 4.13.25, Śrīmad-bhāgavatam 9.1.2-3
rey piadoso (Nābhi) — Śrīmad-bhāgavatam 5.3.13
un rey que, además, tenía las cualidades de una gran persona santa — Śrīmad-bhāgavatam 8.24.10
Satyavrata, el rey santo — Śrīmad-bhāgavatam 8.24.40
rey santo (Purañjaya) — Śrīmad-bhāgavatam 9.6.19
el santo rey Duṣmanta — Śrīmad-bhāgavatam 9.20.17
rāja-ṛṣe
¡oh, sabio entre los reyes! — Śrīmad-bhāgavatam 1.17.20
¡oh, rey santo! — Śrīmad-bhāgavatam 4.28.48
¡oh, tú, el mejor entre los reyes! — Śrīmad-bhāgavatam 4.29.38
rāja-sūyena
con un sacrificio rājasūyaŚrīmad-bhāgavatam 3.17.28
rāja-rājena
por el rey de reyes (Kuvera) — Śrīmad-bhāgavatam 4.12.8
rāja-ṛṣeḥ
del santo rey — Śrīmad-bhāgavatam 4.14.42, Śrīmad-bhāgavatam 4.20.34, Śrīmad-bhāgavatam 4.20.37
del rey Nābhi — Śrīmad-bhāgavatam 5.3.10
del piadoso rey — Śrīmad-bhāgavatam 5.4.6
del gran rey santo — Śrīmad-bhāgavatam 5.8.26, Śrīmad-bhāgavatam 5.14.42, Śrīmad-bhāgavatam 5.14.46