Skip to main content

Word for Word Index

patattri-rāja-adhipateḥ
del rey de todas las aves, Garuḍa — Śrīmad-bhāgavatam 5.24.29
ahi-rāja
el rey-serpiente — Śrīmad-bhāgavatam 3.8.5
rāja-ṛṣiḥ bharataḥ
Bharata, el gran rey santo — Śrīmad-bhāgavatam 5.8.7
rāja-bhavanam
del palacio real — Śrīmad-bhāgavatam 9.10.45-46
rāja-bhaṭāḥ
los soldados del rey — Śrīmad-bhāgavatam 3.30.20
funcionarios del gobierno — Śrīmad-bhāgavatam 5.26.27
daitya-rāja
del rey de los demonios, Hiraṇyakaśipu — Śrīmad-bhāgavatam 7.5.1
rāja-dharmān
las actividades pragmáticas de los reyes — Śrīmad-bhāgavatam 1.9.27
vaideha-rāja-duhitari
por la situación de madre Sītā, la hija del rey de Videha — Śrīmad-bhāgavatam 9.10.11
gaja-rāja-mokṣaṇam
liberar al rey de los elefantes — Śrīmad-bhāgavatam 8.4.14
hariṇa-rāja-kumāraḥ
el ciervo, que era como un príncipe debido a que yo le cuidaba como a un hijo — Śrīmad-bhāgavatam 5.8.20
rāja-haṁsa
grandes cisnes — Śrīmad-bhāgavatam 5.17.13
rāja-haṁsam
como un cisne. — Śrīmad-bhāgavatam 3.28.27
rāja-haṁsaḥ
cisne — Śrīmad-bhāgavatam 4.7.21
rāja-indra
¡oh, rey! — Śrīmad-bhāgavatam 4.26.7, Śrīmad-bhāgavatam 4.27.5, Śrīmad-bhāgavatam 8.13.8
¡oh, el mejor de los reyes! — Śrīmad-bhāgavatam 6.15.2
¡oh, rey Yudhiṣṭhira! — Śrīmad-bhāgavatam 7.5.56-57
¡oh, tú, el mejor de los reyes! — Śrīmad-bhāgavatam 7.14.41
¡oh, Mahārāja Parīkṣit! — Śrīmad-bhāgavatam 9.17.1-3
jhaṣa-rāja-kuṇḍala
de los dos pendientes, con forma de tiburón — Śrīmad-bhāgavatam 8.18.2
rāja-kanyābhiḥ
por todas las princesas — Śrīmad-bhāgavatam 9.6.43
rāja-kirīṭa
yelmos de reyes — Śrīmad-bhāgavatam 1.19.20
rāja-kula
y de funcionarios del gobierno — Śrīmad-bhāgavatam 5.14.11
los funcionarios del gobierno — Śrīmad-bhāgavatam 5.14.16
rāja-kulam
aquellos que son sostenidos por el gobierno (cuando el gobierno cae). — Śrīmad-bhāgavatam 6.16.38
rāja-kule
en la familia administradora — Śrīmad-bhāgavatam 1.16.21
rāja-kulāt
más grandes que la familia real — Śrīmad-bhāgavatam 4.21.37
nāga-rāja-kumāryaḥ
las princesas solteras hijas de los reyes serpientes — Śrīmad-bhāgavatam 5.25.5
rāja-lakṣmīm
la opulencia de su gran reino — Śrīmad-bhāgavatam 4.8.70
rāja-mahiṣīm
a la reina — Śrīmad-bhāgavatam 7.7.6
mahā-rāja
¡oh, rey! — Śrīmad-bhāgavatam 1.15.5
¡oh, rey! — Śrīmad-bhāgavatam 4.19.34, Śrīmad-bhāgavatam 4.27.1, Śrīmad-bhāgavatam 6.1.30
¡oh, gran rey! — Śrīmad-bhāgavatam 5.16.4, Śrīmad-bhāgavatam 7.1.4-5
¡oh, mi querido rey! — Śrīmad-bhāgavatam 5.24.9
¡oh, rey Parīkṣit! — Śrīmad-bhāgavatam 6.16.14, Śrīmad-bhāgavatam 8.4.14
¡oh, rey! — Śrīmad-bhāgavatam 8.13.35
rāja-mārgam
los caminos públicos — Śrīmad-bhāgavatam 1.11.24
pataga-rāja
el rey de los pájaros (Garuḍa) — Śrīmad-bhāgavatam 2.7.16
vṛṣala-rāja-paṇiḥ
el falso sacerdote del jefe de los ḍakaits (uno de los ladrones) — Śrīmad-bhāgavatam 5.9.16
pheru-rāja
de chacales — Śrīmad-bhāgavatam 8.16.7