Skip to main content

Word for Word Index

akhila-ceṣṭā
toda actividad — CC Madhya-līlā 22.126
bātula-ceṣṭā
actividades propias de un loco — CC Madhya-līlā 8.290
ceṣṭā-rūpeṇa
mediante la representación de Su intento, Kālī — Śrīmad-bhāgavatam 3.6.3
ceṣṭā
movimiento — Śrīmad-bhāgavatam 3.26.17
la energía — Śrīmad-bhāgavatam 4.11.18
esfuerzos — CC Ādi-līlā 4.107, CC Antya-līlā 13.37
actividad — CC Ādi-līlā 4.174, CC Ādi-līlā 11.59
actividades — CC Ādi-līlā 13.40
las actividades — CC Madhya-līlā 2.4, CC Antya-līlā 17.66, CC Antya-līlā 19.106
actividades — CC Madhya-līlā 2.5, CC Madhya-līlā 12.66, CC Antya-līlā 17.3, CC Antya-līlā 19.31, CC Antya-līlā 19.104
esfuerzo — CC Madhya-līlā 7.66
el esfuerzo — CC Antya-līlā 1.140
la actividad — CC Antya-līlā 18.45
madhura-ceṣṭā
dulce trato — CC Ādi-līlā 8.55
īśvara-ceṣṭā
las actividades de la Suprema Personalidad de Dios — CC Ādi-līlā 11.10
loka-ceṣṭā-maya
en los que se comportan como alguien común y corriente. — CC Madhya-līlā 1.225
prema-ceṣṭā
las actividades de amor extático — CC Madhya-līlā 16.14-15
actividades con amor extático — CC Madhya-līlā 16.200
vivaśa-ceṣṭā
alardes — CC Madhya-līlā 23.61
yata ceṣṭā
todas las actividades — CC Antya-līlā 20.72
tora ceṣṭā
tus actividades — CC Antya-līlā 19.46