Skip to main content

Synonyma

kṣiti-bhāra
přítěž pro Zemi — Śrīmad-bhāgavatam 1.11.34
kṣiti-deva-devaḥ
brāhmaṇy a polobohy — Śrīmad-bhāgavatam 3.1.12
dhruva-kṣiti
země zvaná Dhruvaloka — Śrīmad-bhāgavatam 4.9.20-21
kṣiti-maṇḍalam
po zemském povrchu — Śrīmad-bhāgavatam 1.13.9
na planetě Zemi — Śrīmad-bhāgavatam 4.12.13
povrch světa — Śrīmad-bhāgavatam 4.29.49
vesmír — Śrīmad-bhāgavatam 5.25.2
kṣiti-tala
planeta Země — Śrīmad-bhāgavatam 2.7.1
kṣiti-īśvara
ó pane světa — Śrīmad-bhāgavatam 3.13.9
kṣiti
hlína — Śrīmad-bhāgavatam 4.8.56
Země — Śrīmad-bhāgavatam 5.14.44
pozemků — Śrī caitanya-caritāmṛta Madhya 9.269
kṣiti-īśvaraḥ
vládce světa. — Śrīmad-bhāgavatam 4.13.19-20
panovník celého světa — Śrīmad-bhāgavatam 9.17.9
kṣiti-vṛtti-mān
vezme na sebe úlohu Země. — Śrīmad-bhāgavatam 4.16.7
kṣiti-pṛṣṭhe
povrch zeměkoule — Śrīmad-bhāgavatam 4.17.9
kṣiti-śabda
slova “země” — Śrīmad-bhāgavatam 5.12.9
kṣiti-ādibhiḥ
složkami hmotného světa, počínaje zemí — Śrīmad-bhāgavatam 6.16.37
kṣiti-ādīnām
pěti prvků, počínaje zemí — Śrīmad-bhāgavatam 7.15.59