Skip to main content

Sloka 1

Text 1

Verš

Text

śrī-śuka uvāca
śrutvehitaṁ sādhu sabhā-sabhājitaṁ
mahattamāgraṇya urukramātmanaḥ
yudhiṣṭhiro daitya-pater mudānvitaḥ
papraccha bhūyas tanayaṁ svayambhuvaḥ
śrī-śuka uvāca
śrutvehitaṁ sādhu sabhā-sabhājitaṁ
mahattamāgraṇya urukramātmanaḥ
yudhiṣṭhiro daitya-pater mudānvitaḥ
papraccha bhūyas tanayaṁ svayambhuvaḥ

Synonyma

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; śrutvā — když vyslechl; īhitam — vyprávění; sādhu sabhā-sabhājitam — připomínané na shromážděních velkých oddaných, jako je Pán Brahmā a Pán Śiva; mahat-tama-agraṇyaḥ — nejlepší ze svatých osob (Yudhiṣṭhira); urukrama-ātmanaḥ — o něm (Prahlādovi Mahārājovi), jehož mysl se neustále upírá k Nejvyššímu Pánu, který vždy jedná neobyčejným způsobem; yudhiṣṭhiraḥ — král Yudhiṣṭhira; daitya-pateḥ — na vládce démonů; mudā-anvitaḥ — s radostnou náladou; papraccha — dotazoval se; bhūyaḥ — znovu; tanayam — syna; svayambhuvaḥ — Pána Brahmy.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; śrutvā — hearing; īhitam — the narration; sādhu sabhā-sabhājitam — which is discussed in assemblies of great devotees like Lord Brahmā and Lord Śiva; mahat-tama-agraṇyaḥ — the best of the saintly persons (Yudhiṣṭhira); urukrama-ātmanaḥ — of he (Prahlāda Mahārāja) whose mind is always engaged upon the Supreme Personality of Godhead, who always acts uncommonly; yudhiṣṭhiraḥ — King Yudhiṣṭhira; daitya-pateḥ — of the master of the demons; mudā-anvitaḥ — in a pleasing mood; papraccha — inquired; bhūyaḥ — again; tanayam — unto the son; svayambhuvaḥ — of Lord Brahmā.

Překlad

Translation

Śukadeva Gosvāmī pokračoval: Když Mahārāja Yudhiṣṭhira, nejctihodnější král mezi vznešenými osobnostmi, vyslechl vyprávění o Prahlādu Mahārājovi, jeho činech a vlastnostech, jež ctí a připomínají si velké osobnosti, jako je Pán Brahmā a Pán Śiva, radostně položil velkému světci Nāradovi Munimu další otázky.

Śukadeva Gosvāmī continued: After hearing about the activities and character of Prahlāda Mahārāja, which are adored and discussed among great personalities like Lord Brahmā and Lord Śiva, Yudhiṣṭhira Mahārāja, the most respectful king among exalted personalities, again inquired from the great saint Nārada Muni in a mood of great pleasure.