Skip to main content

Sloka 25

VERSO 25

Verš

Texto

yadi vrajiṣyasy atihāya mad-vaco
bhadraṁ bhavatyā na tato bhaviṣyati
sambhāvitasya sva-janāt parābhavo
yadā sa sadyo maraṇāya kalpate
yadi vrajiṣyasy atihāya mad-vaco
bhadraṁ bhavatyā na tato bhaviṣyati
sambhāvitasya sva-janāt parābhavo
yadā sa sadyo maraṇāya kalpate

Synonyma

Sinônimos

yadi — jestliže; vrajiṣyasi — půjdeš; atihāya — bez ohledu; mat-vacaḥ — na má slova; bhadram — dobré; bhavatyāḥ — tvoje; na — ne; tataḥ — poté; bhaviṣyati — stane se; sambhāvitasya — velice vážená; svajanāt — vlastním příbuzným; parābhavaḥ — uražena; yadā — když; saḥ — taková urážka; sadyaḥ — ihned; maraṇāya — smrti; kalpate — rovná se.

yadi — se; vrajiṣyasi — fores; atihāya — negligenciando; mat-­vacaḥ — minhas palavras; bhadram — bom; bhavatyāḥ — teu; na — ­não; tataḥ — então; bhaviṣyati — se tornará; sambhāvitasya — muito respeitável; sva-janāt — por seu próprio parente; parābhavaḥ — fores insultada; yadā — quando; saḥ — este insulto; sadyaḥ — imediata­mente; maraṇāya — à morte; kalpate — equivalerá.

Překlad

Tradução

Rozhodneš-li se tam přesto jít, bez ohledu na má slova, nečeká tě dobrá budoucnost. Jsi velice vážená a urážka od vlastního příbuzného se bude ihned rovnat smrti.

Se, apesar dessa instrução, decidires ir, negligenciando minhas pa­lavras, o futuro não será bom para tua pessoa. Tu és muito respeitável, e, quando fores insultada por teu parente, esse insulto equivalerá de imediato à morte.

Význam

Comentário

Takto končí Bhaktivedantovy výklady ke třetí kapitole čtvrtého zpěvu Śrīmad-Bhāgavatamu, nazvané “Hovory mezi Pánem Śivou a Satī”.

Neste ponto, encerram-se os Significados Bhaktivedanta do quarto canto, terceiro capítulo, do Śrīmad-Bhāgavatam, intitulado “Conversas entre o Senhor Śiva e Satī”.