Synonyma
- na abhidruhyanti
- nikdy nejsou zlomyslné — Śrīmad-bhāgavatam 4.20.3
- na abhijānāmi
- dosud jsem nepoznal — Śrīmad-bhāgavatam 9.19.12
- na abhijānāti
- nezná — Bg. 7.13
- na abhimanyate
- neútočí — Śrīmad-bhāgavatam 4.24.56
- na abhyabhūt
- nemohla překonat — Śrīmad-bhāgavatam 6.13.17
- na abhyajānan
- nebyly si vĕdomé — Śrīmad-bhāgavatam 10.39.15
- na abhyanandan sma
- nebyli spokojeni s — Śrīmad-bhāgavatam 9.1.40
- na abhyanandata
- nehodnotící příliš vysoko — Śrīmad-bhāgavatam 10.1.61
- na abhyapadyata
- nemohlo dosáhnout — Śrīmad-bhāgavatam 10.76.12
- nedospĕl — Śrīmad-bhāgavatam 11.13.18
- na abhyasyamānāḥ
- nestudovaná — Śrīmad-bhāgavatam 10.20.16
- na abhyasūyan
- necítily nepřátelství — Śrīmad-bhāgavatam 10.22.22
- na abhyasūyeran
- nebudou nepřátelští — Śrīmad-bhāgavatam 10.23.31
- na abravīt
- neřekl — Śrīmad-bhāgavatam 10.61.39
- na abruvan
- nepromluvili — Śrīmad-bhāgavatam 11.3.42
- na acalat
- nepohnul se — Śrīmad-bhāgavatam 10.25.23
- On (Pán Kṛṣṇa) se nepohnul — Śrīmad-bhāgavatam 10.44.22-23
- na acchinat
- neprostřelil — Śrīmad-bhāgavatam 10.83.24
- na adhigacchet
- nemĕl by se obracet kvůli požitku — Śrīmad-bhāgavatam 11.8.14
- na adhigamya
- nenacházející — Śrīmad-bhāgavatam 10.52.11
- na adhikam
- ne víc — Śrīmad-bhāgavatam 10.86.15
- na adhunā
- již není — Śrīmad-bhāgavatam 11.6.26-27
- na adhyagacchan
- nedokázali dospĕt k závĕru — Śrīmad-bhāgavatam 10.74.18
- na adhyagacchat
- nezískávají — Śrīmad-bhāgavatam 10.3.27
- na adrākṣīt
- neviděl — Śrīmad-bhāgavatam 4.8.77
- na adyāt
- nepozře — Śrīmad-bhāgavatam 10.16.63
- na adṛśyanta
- nebyla vidět — Śrīmad-bhāgavatam 7.10.58
- na adṛśyata
- nebyla vidĕt — Śrīmad-bhāgavatam 10.25.10
- na agāt
- nepodlehl — Śrīmad-bhāgavatam 12.8.30
- na aicchan
- nelíbil se — Śrīmad-bhāgavatam 8.7.3
- na aicchat
- nelíbilo se mu — Śrīmad-bhāgavatam 1.7.40
- nechtěl (vzít) — Śrīmad-bhāgavatam 3.19.12
- nechtěl — Śrīmad-bhāgavatam 4.13.6, Śrīmad-bhāgavatam 7.9.55
- odmítal — Śrīmad-bhāgavatam 6.13.4
- nepřijal — Śrīmad-bhāgavatam 9.18.2
- nechtĕl — Śrīmad-bhāgavatam 10.68.14-15
- netoužil po tom (objetí) — Śrīmad-bhāgavatam 10.89.6-7
- nepřál si — Śrīmad-bhāgavatam 11.1.24, Śrīmad-bhāgavatam 11.31.13
- netoužil po — Śrī caitanya-caritāmṛta Madhya 9.269
- aiśvarya nā jāne
- nezná bohatství — Śrī caitanya-caritāmṛta Madhya 14.217