Skip to main content

Synonyma

na abhidruhyanti
nikdy nejsou zlomyslné — Śrīmad-bhāgavatam 4.20.3
na abhijānāmi
dosud jsem nepoznal — Śrīmad-bhāgavatam 9.19.12
na abhijānāti
nezná — Bg. 7.13
na abhimanyate
neútočí — Śrīmad-bhāgavatam 4.24.56
na abhyabhūt
nemohla překonat — Śrīmad-bhāgavatam 6.13.17
na abhyanandan sma
nebyli spokojeni s — Śrīmad-bhāgavatam 9.1.40
na abhyanandata
nehodnotící příliš vysoko — Śrīmad-bhāgavatam 10.1.61
na adhyagacchat
nezískávají — Śrīmad-bhāgavatam 10.3.27
na adrākṣīt
neviděl — Śrīmad-bhāgavatam 4.8.77
na adṛśyanta
nebyla vidět — Śrīmad-bhāgavatam 7.10.58
na aicchan
nelíbil se — Śrīmad-bhāgavatam 8.7.3
na aicchat
nelíbilo se mu — Śrīmad-bhāgavatam 1.7.40
nechtěl (vzít) — Śrīmad-bhāgavatam 3.19.12
nechtěl — Śrīmad-bhāgavatam 4.13.6, Śrīmad-bhāgavatam 7.9.55
odmítal — Śrīmad-bhāgavatam 6.13.4
nepřijal — Śrīmad-bhāgavatam 9.18.2
netoužil po — Śrī caitanya-caritāmṛta Madhya 9.269
aiśvarya nā jāne
nezná bohatství — Śrī caitanya-caritāmṛta Madhya 14.217
na ajyase
nejsi poután — Śrīmad-bhāgavatam 4.7.34
na akampata
necítil chvění — Śrīmad-bhāgavatam 3.19.16
na akhidyat
nenaříkal — Śrīmad-bhāgavatam 8.11.48
akṛta na
neučinil — Śrīmad-bhāgavatam 4.2.12
na alam
neschopni — Śrīmad-bhāgavatam 4.16.2
na amṛṣyat
nesnesl — Śrīmad-bhāgavatam 4.2.8
na anna-doṣeṇa maskarī
sannyāsī není ovlivněn nevhodným přijímáním jídla — Śrī caitanya-caritāmṛta Madhya 12.191
anta nā pāya
nenachází konce — Śrī caitanya-caritāmṛta Madhya 21.8
na antam
žádný konec — Bg. 11.16, Śrīmad-bhāgavatam 9.6.52
bez hranic — Śrī caitanya-caritāmṛta Madhya 21.13
na anumanyeta
by neuvítal — Śrīmad-bhāgavatam 3.22.18
na anurūpāḥ
nepodobající se otci — Śrīmad-bhāgavatam 9.20.34
na anvitaḥ
ani tkvící v — Śrīmad-bhāgavatam 7.15.59
na anya-gāminā
jež neodbíhají — Bg. 8.8
na anya-bandhū
kteří neměli jiného přítele — Śrīmad-bhāgavatam 6.2.28
na anyadā
ne jinak. — Śrīmad-bhāgavatam 4.22.28
neexistuje jiný důvod. — Śrīmad-bhāgavatam 4.22.29
na anyam
nikdo jiný — Śrīmad-bhāgavatam 4.8.23
na anyat
nikdo výš — Śrīmad-bhāgavatam 3.9.1
nic jiného — Śrīmad-bhāgavatam 6.9.48
na anyathā
a ne jinak — Śrīmad-bhāgavatam 4.1.30
ne za nějakým jiným účelem — Śrīmad-bhāgavatam 10.8.4