Synonyma
- bhadram te
- budiž požehnán — Śrīmad-bhāgavatam 1.1.12
- kéž tě čeká vše nejlepší — Śrīmad-bhāgavatam 3.20.6
- Bůh ti žehnej — Śrīmad-bhāgavatam 3.24.3
- požehnání a štěstí tobě — Śrīmad-bhāgavatam 7.5.9
- přeji ti vše dobré — Śrīmad-bhāgavatam 8.23.9
- bhadram
- vše dobré — Śrīmad-bhāgavatam 1.17.9, Śrīmad-bhāgavatam 3.14.11, Śrīmad-bhāgavatam 4.18.11, Śrīmad-bhāgavatam 4.25.36, Śrīmad-bhāgavatam 8.16.11, Śrīmad-bhāgavatam 8.22.33, Śrīmad-bhāgavatam 9.5.9, Śrīmad-bhāgavatam 10.23.6, Śrīmad-bhāgavatam 10.39.4, Śrīmad-bhāgavatam 10.51.20, Śrīmad-bhāgavatam 10.72.18, Śrīmad-bhāgavatam 12.9.3
- dobro — Śrīmad-bhāgavatam 1.17.13, Śrīmad-bhāgavatam 10.54.42
- příznivý osud — Śrīmad-bhāgavatam 1.17.14
- všedobrý — Śrīmad-bhāgavatam 2.1.21
- příznivé — Śrīmad-bhāgavatam 2.9.21, Śrīmad-bhāgavatam 3.12.18
- blaho — Śrīmad-bhāgavatam 2.9.40
- příznivý — Śrīmad-bhāgavatam 3.1.25
- všechna požehnání — Śrīmad-bhāgavatam 3.9.39
- vše nejlepší — Śrīmad-bhāgavatam 4.1.31, Śrīmad-bhāgavatam 4.11.31, Śrīmad-bhāgavatam 4.13.32, Śrīmad-bhāgavatam 4.29.66
- dobré — Śrīmad-bhāgavatam 4.3.25, Śrīmad-bhāgavatam 11.28.4, Śrī caitanya-caritāmṛta Antya 1.153, Śrī caitanya-caritāmṛta Antya 4.175
- hodně štěstí — Śrīmad-bhāgavatam 4.8.42, Śrīmad-bhāgavatam 4.9.19, Śrīmad-bhāgavatam 7.9.52
- štěstí — Śrīmad-bhāgavatam 4.9.37, Śrīmad-bhāgavatam 4.12.5, Śrīmad-bhāgavatam 4.14.24, Śrīmad-bhāgavatam 4.19.33, Śrīmad-bhāgavatam 4.21.21, Śrīmad-bhāgavatam 4.30.8, Śrīmad-bhāgavatam 6.7.27, Śrīmad-bhāgavatam 6.9.51, Śrīmad-bhāgavatam 6.13.6, Śrīmad-bhāgavatam 6.16.2, Śrīmad-bhāgavatam 7.3.17, Śrīmad-bhāgavatam 7.4.25-26, Śrīmad-bhāgavatam 9.4.71
- nechť je vám osud příznivý — Śrīmad-bhāgavatam 4.24.27
- všechno příznivé — Śrīmad-bhāgavatam 4.24.69
- klid — Śrīmad-bhāgavatam 5.18.9
- veškeré štěstí — Śrīmad-bhāgavatam 6.9.55
- Bhadru — Śrīmad-bhāgavatam 9.24.53-55
- štĕstí — Śrīmad-bhāgavatam 10.27.17
- dobré skutky — Śrīmad-bhāgavatam 10.38.3
- příznivá — Śrīmad-bhāgavatam 10.71.11
- nechť je vše dobré — Śrīmad-bhāgavatam 10.71.19
- veškerá přízeň — Śrīmad-bhāgavatam 12.11.2-3
- su-bhadram
- velmi příznivé — Śrīmad-bhāgavatam 4.8.52
- štěstí — Śrīmad-bhāgavatam 4.12.23
- velmi přitažlivé — Śrīmad-bhāgavatam 11.26.19-20
- sarvataḥ-bhadram
- zahrada Sarvatobhadra — Śrīmad-bhāgavatam 5.16.13-14
- bhadrām
- blažené — Śrīmad-bhāgavatam 3.25.37
- Bhadrā — Śrīmad-bhāgavatam 5.2.23
- jménem Bhadrā — Śrīmad-bhāgavatam 10.58.56
- su-bhadrām
- příznivý — Śrīmad-bhāgavatam 3.13.48
- bhadrām jāmbavatīm
- Bhadru a Jāmbavatī — Śrīmad-bhāgavatam 10.71.41-42