Skip to main content

VERSO 3

Text 3

Texto

Texto

athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ.
athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ.

Sinônimos

Palabra por palabra

atha — em seguida; āsuryām — no ventre de sua esposa, chamada Āsurī; tat-tanayaḥ — um filho de Devatājit; deva-dyumnaḥ — chamado Devadyumna; tataḥ — de Devadyumna; dhenu-matyām — no ventre de Dhenumatī, esposa de Devadyumna; sutaḥ — um filho; parameṣṭhī — chamado Parameṣṭhī; tasya — de Parameṣṭhī; suvarcalāyām — no ventre de sua esposa, chamada Suvarcalā; patrīhaḥ — o filho chamado Pratīha; upajātaḥ — apareceu.

atha — a continuación; āsuryām — en el vientre de su esposa, que se llamaba Āsurī; tat-tanayaḥ — un hijo de Devatājit; deva-dyumnaḥ — llamado Devadyumna; tataḥ — de Devadyumna; dhenu-matyām — en el vientre de Dhenumatī, la esposa de Devadyumna; sutaḥ — un hijo; parameṣṭhī — llamado Parameṣṭhī; tasya — de Parameṣṭhī; suvarcalāyām — en el vientre de su esposa, llamada Suvarcalā; pratīhaḥ — el hijo llamado Pratīha; upajātaḥ — apareció.

Tradução

Traducción

Em seguida, Devatājit gerou, no ventre de sua esposa Āsurī, um filho chamado Devadyumna, o qual, por sua vez gerou, no ventre de sua esposa Dhenumatī, um filho chamado Parameṣṭhī. Parameṣṭhī gerou no ventre de sua esposa Suvarcalā um filho chamado Pratīha.

Después, Devatājit engendró en su esposa, Āsurī, un hijo que recibió el nombre de Devadyumna. Devadyumna y su esposa, Dhenumatī, concibieron un hijo que se llamó Parameṣṭhī. Parameṣṭhī se casó con Suvarcalā y engendró en ella a Pratīha.