Skip to main content

VERSO 3

Text 3

Texto

Text

athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ.
athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ.

Sinônimos

Synonyms

atha — em seguida; āsuryām — no ventre de sua esposa, chamada Āsurī; tat-tanayaḥ — um filho de Devatājit; deva-dyumnaḥ — chamado Devadyumna; tataḥ — de Devadyumna; dhenu-matyām — no ventre de Dhenumatī, esposa de Devadyumna; sutaḥ — um filho; parameṣṭhī — chamado Parameṣṭhī; tasya — de Parameṣṭhī; suvarcalāyām — no ventre de sua esposa, chamada Suvarcalā; patrīhaḥ — o filho chamado Pratīha; upajātaḥ — apareceu.

atha — thereafter; āsuryām — in the womb of his wife, named Āsurī; tat-tanayaḥ — one son of Devatājit; deva-dyumnaḥ — named Devadyumna; tataḥ — from Devadyumna; dhenu-matyām — in the womb of Dhenumatī, the wife of Devadyumna; sutaḥ — one son; parameṣṭhī — named Parameṣṭhī; tasya — of Parameṣṭhī; suvarcalāyām — in the womb of his wife, named Suvarcalā; pratīhaḥ — the son named Pratīha; upajātaḥ — appeared.

Tradução

Translation

Em seguida, Devatājit gerou, no ventre de sua esposa Āsurī, um filho chamado Devadyumna, o qual, por sua vez gerou, no ventre de sua esposa Dhenumatī, um filho chamado Parameṣṭhī. Parameṣṭhī gerou no ventre de sua esposa Suvarcalā um filho chamado Pratīha.

Thereafter, in the womb of Āsurī, the wife of Devatājit, a son named Devadyumna was begotten. Devadyumna begot in the womb of his wife, Dhenumatī, a son named Parameṣṭhī. Parameṣṭhī begot a son named Pratīha in the womb of his wife, Suvarcalā.