Skip to main content

Word for Word Index

yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānām
de yakṣas, rākṣasas, piśācas, fantasmas y demás — Śrīmad-bhāgavatam 5.24.5
yakṣa-patiḥ
el rey de los yakṣasŚrīmad-bhāgavatam 4.1.37
yakṣa-rakṣasām
de los yakṣas y rākṣasasBg. 10.23
yakṣa-rakṣobhiḥ
yakṣas y rākṣasasŚrīmad-bhāgavatam 3.19.21
yakṣa-rakṣāṁsi
demonios — Bg. 17.4
los yakṣas y rākṣasasŚrīmad-bhāgavatam 3.20.19
¡oh, yakṣas y rākṣasas! — Śrīmad-bhāgavatam 3.20.21
los yakṣas y rākṣasasŚrīmad-bhāgavatam 7.1.8
las entidades vivientes llamadas yakṣas y rākṣasasŚrīmad-bhāgavatam 7.7.54
yakṣa-rākṣasān
a los yakṣas yrākṣasasŚrīmad-bhāgavatam 8.1.26
yakṣa-rāṭ
Kuvera, el tesorero del cielo y rey de los yakṣasŚrīmad-bhāgavatam 8.18.17
yakṣa
los yakṣasBg. 11.22, Śrīmad-bhāgavatam 2.6.43-45
los grandes protectores — Śrīmad-bhāgavatam 3.10.28-29
los yakṣasŚrīmad-bhāgavatam 4.12.1
los yakṣas (los descendientes de Kuvera) — Śrīmad-bhāgavatam 4.18.21
fantasmas que reciben el nombre de yakṣasŚrīmad-bhāgavatam 6.8.24
los yakṣasŚrīmad-bhāgavatam 7.4.5-7, Śrīmad-bhāgavatam 8.8.19
losyakṣasŚrīmad-bhāgavatam 8.18.9-10
las entidades vivientes denominadas yakṣasŚrīmad-bhāgavatam 10.6.27-29
yakṣa-īśvara
el señor de los yakṣas (Kuvera) — Śrīmad-bhāgavatam 4.6.28