Skip to main content

Word for Word Index

kāma-abhikāmam
desear los objetos de los sentidos — Śrīmad-bhāgavatam 7.9.28
kāma-abhiniveśita
plenamente absorto en la complacencia de los sentidos — Śrīmad-bhāgavatam 1.18.45
kāma-adhvara
sacrificios por la complacencia de los sentidos (como los dakṣa-yajña, los sacrificios celebrados por Dakṣa) — Śrīmad-bhāgavatam 8.7.32
agni-kāma
por el deseo de estar cerca de un fuego — Śrīmad-bhāgavatam 5.14.7
kāma-agninā
por fuertes impulsos sexuales — Śrīmad-bhāgavatam 3.9.8
akhila-kāma-lampaṭā
aunque alimenta todo tipo de deseos materiales — Śrīmad-bhāgavatam 5.18.21
kāma-analam
el ardiente fuego de los deseos de disfrute — Śrīmad-bhāgavatam 7.9.25
kāma-anujena
por el hermano menor de la lujuria (ira) — Śrīmad-bhāgavatam 3.15.31
dharma-artha-kāma-mokṣa
los cuatro principios de religiosidad, crecimiento económico, complacencia de los sentidos y liberación — Śrīmad-bhāgavatam 4.8.41
dharma-kāma-artha-vimukti-kāmāḥ
personas que desean los cuatro principios consistentes en la religión, el crecimiento económico, la complacencia de los sentidos y la salvación — Śrīmad-bhāgavatam 8.3.19
avidyā-kāma
por la ignorancia y el deseo de disfrute — Śrīmad-bhāgavatam 5.14.5
kāma-dugha-aṅghri-padmam
los pies de loto del Señor, que pueden conceder todos los frutos deseados — Śrīmad-bhāgavatam 3.8.26
kāma-bhoga
disfrute de la complacencia sensorial — Śrīmad-bhāgavatam 5.24.8
kāma-bhogeṣu
en la complacencia de los sentidos (en la vida de gṛhastha) — Śrīmad-bhāgavatam 8.1.7
kāma-bhogān
los materiales para la complacencia de los sentidos — Śrīmad-bhāgavatam 4.25.37
bhṛtya-kāma-kṛt
que siempre está dispuesto a satisfacer los deseos de Sus sirvientes — Śrīmad-bhāgavatam 8.8.37
kāma-bindubhiḥ
con gotitas de mantequilla clarificada. — Śrīmad-bhāgavatam 7.11.33-34
kāma-cāriṇī
el que tiene el poder de desplazarse conforme a su deseo. — Śrīmad-bhāgavatam 10.6.4
kāma-devāt
de las manos de Cupido, o del deseo lujurioso — Śrīmad-bhāgavatam 6.8.17
kāma-rūpa-dharān
que podían adoptar cualquier forma que deseasen — Śrīmad-bhāgavatam 10.4.44
kāma-dhiyaḥ
deseos de complacer los sentidos — Śrīmad-bhāgavatam 6.16.39
kāma-dhuk
abasteciendo de todo lo necesario — Śrīmad-bhāgavatam 6.14.10
kāma-ditsayā
deseoso de satisfacer el deseo — Śrīmad-bhāgavatam 10.3.37-38
kāma-dugha
que complace todos los deseos — Śrīmad-bhāgavatam 3.21.15
cumpliendo todos los deseos — Śrīmad-bhāgavatam 4.21.33
kāma-dughaiḥ
que otorgan deseos — Śrīmad-bhāgavatam 3.15.16
que cumplen los deseos — Śrīmad-bhāgavatam 4.6.13
cumplidores de deseos — Śrīmad-bhāgavatam 4.6.28
kāma-dughaḥ
fuente de todos los deseos — Śrīmad-bhāgavatam 3.1.34
kāma-dughān
que satisfacen todos los deseos — Śrīmad-bhāgavatam 8.16.9
kāma-dughāḥ
cumpliendo todos los deseos — Śrīmad-bhāgavatam 5.16.24
que pueden dar toda la leche que se desee — Śrīmad-bhāgavatam 7.4.16
llenos de sus respectivas opulencias — Śrīmad-bhāgavatam 9.10.52
kāma-dṛśām
de mujeres lujuriosas — Śrīmad-bhāgavatam 7.6.17-18
kāma-gam
moviéndose a voluntad — Śrīmad-bhāgavatam 3.23.12
que podía volar adonde desease — Śrīmad-bhāgavatam 8.10.16-18
kāma-gena
que volaba según su deseo — Śrīmad-bhāgavatam 3.23.41
kāma-giriḥ
Kāmagiri — Śrīmad-bhāgavatam 5.19.16
kāma-graha-grastaḥ
poseído por el fantasma del deseo lujurioso — Śrīmad-bhāgavatam 9.19.5-6
kāma-hatam
vencida por los deseos de disfrute — Śrīmad-bhāgavatam 7.15.32-33