Skip to main content

Word for Word Index

kāma-hatasya
por haber caído víctima de los deseos de disfrute — Śrīmad-bhāgavatam 9.19.13
kāma-hataḥ
vencidas por los deseos de disfrute — Śrīmad-bhāgavatam 3.21.16
hechizado por los deseos de disfrute — Śrīmad-bhāgavatam 6.3.33
kāma-karma-indriya-āśayaḥ
bajo la influencia de los deseos de disfrute y de las actividades fruitivas — Śrīmad-bhāgavatam 9.8.26
kāma-karaṇḍaḥ
el almacén de los deseos fruitivos — Śrīmad-bhāgavatam 5.14.4
kāma-karmabhiḥ
de las actividades fruitivas. — Śrīmad-bhāgavatam 1.9.23
kāma-ātmānaḥ
aspirar a la complacencia de los sentidos — Śrīmad-bhāgavatam 3.32.17
kāma
deseo — Bg. 5.23, Śrīmad-bhāgavatam 1.8.35, CC Antya-līlā 3.241
lujuria y deseo — Śrīmad-bhāgavatam 1.2.19
deseos de satisfacción de los sentidos — Śrīmad-bhāgavatam 1.6.35
cumplimiento de deseos — Śrīmad-bhāgavatam 1.9.28
cosas necesarias — Śrīmad-bhāgavatam 1.10.4
complacencia de los sentidos — Śrīmad-bhāgavatam 3.7.32, Śrīmad-bhāgavatam 3.9.7, Śrīmad-bhāgavatam 3.32.5, Śrīmad-bhāgavatam 4.22.34, Śrīmad-bhāgavatam 4.23.35
deseos — Śrīmad-bhāgavatam 3.9.40, Śrīmad-bhāgavatam 3.21.21, Śrīmad-bhāgavatam 3.23.13, Śrīmad-bhāgavatam 4.20.5
a placeres sensuales — Śrīmad-bhāgavatam 3.22.12
placer sexual — Śrīmad-bhāgavatam 3.23.46
deseo de disfrute — Śrīmad-bhāgavatam 3.25.16
desear — Śrīmad-bhāgavatam 4.25.28
lleno de lujuria — Śrīmad-bhāgavatam 4.27.5
de disfrute sensorial — Śrīmad-bhāgavatam 4.29.23-25
de lujuria — Śrīmad-bhāgavatam 5.17.13
debido al deseo de disfrute — Śrīmad-bhāgavatam 6.2.36-37
de deseo sexual — Śrīmad-bhāgavatam 6.9.9
deseos materiales — Śrīmad-bhāgavatam 8.8.20
por deseos de disfrute — Śrīmad-bhāgavatam 9.8.25
el deseo — Śrīmad-bhāgavatam 10.13.53
kāma-kāmaḥ
aquel que desea complacer los sentidos — Śrīmad-bhāgavatam 2.3.9
sarva-kāma
todo lo que necesitamos — Śrīmad-bhāgavatam 2.6.7
todas las cosas deseadas — Śrīmad-bhāgavatam 4.18.26
todo lo deseado — Śrīmad-bhāgavatam 4.18.28
todos los deseos — Śrīmad-bhāgavatam 4.19.7, Śrīmad-bhāgavatam 6.19.19-20
todo tipo de objetos deseables — Śrīmad-bhāgavatam 4.27.14
de todos los deseos materiales — Śrīmad-bhāgavatam 10.2.10
kāma-rūpiṇaḥ
que podían adoptar cualquier forma que quisieran — Śrīmad-bhāgavatam 3.2.30
que podían adoptar la forma que deseasen. — Śrīmad-bhāgavatam 8.15.32
kāma-yānā
desea ardientemente obtener. — Śrīmad-bhāgavatam 3.16.20
kāma-lavāya
para conseguir placeres triviales — Śrīmad-bhāgavatam 3.21.14
kāma-sambhavaḥ
el nacimiento del deseo. — Śrīmad-bhāgavatam 3.26.27
kāma-mūḍhaḥ
cegado por el deseo de disfrute — Śrīmad-bhāgavatam 3.32.2
kāma-varam
bendición deseada — Śrīmad-bhāgavatam 4.1.32