Skip to main content

TEXT 45

STIH 45

Devanagari

Devanagari

स्वे स्वे कर्मण्यभिरत: संसिद्धिं लभते नर
स्वकर्मनिरत: सिद्धिं यथा विन्दति तच्‍छृणु ॥ ४५ ॥

Text

Tekst

sve sve karmaṇy abhirataḥ
saṁsiddhiṁ labhate naraḥ
sva-karma-nirataḥ siddhiṁ
yathā vindati tac chṛṇu
sve sve karmaṇy abhirataḥ
saṁsiddhiṁ labhate naraḥ
sva-karma-nirataḥ siddhiṁ
yathā vindati tac chṛṇu

Synonyms

Synonyms

sve sve — each his own; karmaṇi — work; abhirataḥ — following; saṁsiddhim — perfection; labhate — achieves; naraḥ — a man; sva-karma — in his own duty; nirataḥ — engaged; siddhim — perfection; yathā — as; vindati — attains; tat — that; śṛṇu — listen.

sve sve – svatko svoju; karmaṇi – djelatnost; abhirataḥ – slijedeći; saṁsiddhim – savršenstvo; labhate – dostiže; naraḥ – čovjek; sva-karma – vlastitom dužnošću; nirataḥ – zaokupljen; siddhim – savršenstvo; yathā – kako; vindati – dostiže; tat – to; śṛṇu – počuj.

Translation

Translation

By following his qualities of work, every man can become perfect. Now please hear from Me how this can be done.

Obavljanjem svoje dužnosti svaki čovjek može postati savršen. Sada, molim te, počuj kako to može učiniti.