Skip to main content

TEXT 45

TEXT 45

Devanagari

Devanagari

स्वे स्वे कर्मण्यभिरत: संसिद्धिं लभते नर
स्वकर्मनिरत: सिद्धिं यथा विन्दति तच्‍छृणु ॥ ४५ ॥

Text

Texto

sve sve karmaṇy abhirataḥ
saṁsiddhiṁ labhate naraḥ
sva-karma-nirataḥ siddhiṁ
yathā vindati tac chṛṇu
sve sve karmaṇy abhirataḥ
saṁsiddhiṁ labhate naraḥ
sva-karma-nirataḥ siddhiṁ
yathā vindati tac chṛṇu

Synonyms

Palabra por palabra

sve sve — each his own; karmaṇi — work; abhirataḥ — following; saṁsiddhim — perfection; labhate — achieves; naraḥ — a man; sva-karma — in his own duty; nirataḥ — engaged; siddhim — perfection; yathā — as; vindati — attains; tat — that; śṛṇu — listen.

sve sve — cada cual en su propio; karmaṇi — trabajo; abhirataḥ — siguiendo; saṁsiddhim — la perfección; labhate — logra; naraḥ — un hombre; sva-karma — en su propio deber; nirataḥ — ocupado; siddhim — perfección; yathā — como; vindati — logra; tat — eso; śṛṇu — escucha.

Translation

Traducción

By following his qualities of work, every man can become perfect. Now please hear from Me how this can be done.

Todo hombre puede volverse perfecto si sigue sus cualidades de trabajo. Por favor, ahora óyeme decir cómo se puede hacer eso.